पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/42

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ शास्रसंग्रह्मध्यार्येः ] इस्त्यायुर्वेदाँ ११ भगवन्यत्वश्वा भोक्तुं निस्त्रिं सात्म्यश्चियम् ॥ जायन्ते क्षन्तिनां रोगा झसांग्यविशि निश्चिवम् ॥ २ ॥ तेषां तत्त्वेन विह्नां परिमाणं महामुने । अहमिच्छामि धर्मज्ञ व्याधीनामखिलेन हि ॥ ३ ॥ अध्यायानां तथा वेषां परिमाणं च वेवितुम् ॥ ये चाप्यागन्तवी रोमास्तथा ये चापि मानसाः ॥ ४ ॥ तेषां तत्त्वेन विज्ञानं भगवन्वक्तुमर्हसि ॥ तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥ ९ ॥ संग्रहं शृणु मे राजन्नस्य शास्त्रस्य तत्त्वतः । । रोगाणां चैवसर्वेषामध्याया ये च संख्यया ॥ ६ ॥ स्थानानि च यथा 'विद्याद्विभक्तान(न्य)नुपूर्वेशः॥ वारणानां चिकित्सार्थं शृणु मे सर्वमेव तत् ॥ ७ ॥ वनानुचरितोsध्यायः प्रथमस्तत्र संख्यया । द्वितीयोsन्नसमाचारस्तृतीयः सात्म्यनिश्चयः ॥ ८ ॥ चतुर्थः संप्रह्लाध्यायः शास्त्रस्यास्य विनिश्चय: ॥ गजरक्षणविन्यासः शिष्पोपनयनं ततः ॥ ९ ॥ तथा 'रोगविभक्तिः स्याज्ज्वरोत्पत्तिरतः परम् ॥ #पालकास्तु ततो ज्ञेया दश तान्नामतः शृणु ॥ १० ॥ शुद्धो बालश्व विज्ञेयस्तृतीयश्वापि. पक्कलः ॥ मृदुग्रहश्चतुर्थश्च पञ्चमः कुङ्कुटः स्मृतः ।। ११ ।। षष्ठं नु तं विजानीयादेकाङ्गग्रहैसंज्ञितम् ॥ पझतः सप्तमो ज्ञेर्यैः कूटश्चाप्यष्टमो भवेत् ॥ १९ ॥ नवमः पुण्डरीकाख्यो'महापालक एव च ॥ दशमः परिसंख्यातः पाकलेष्वेकसंख्यया ॥ १३ ॥ अतः स्कन्दान्विजानीयार्चीनेव तु विनिश्चयात् ॥ अन्तर्बहिश्वाप्यायामो व्याविद्धस्कन्द एव च ॥ १४ ॥

  • ‘पाकला' इति पाठ एव साधीयान् । अत एवाग्रे पाकलाध्यायेऽपि ‘पचतीति पाकल:' इति व्युत्पत्तिर्दर्दिता ।

१ ख. विन्याद्वि° ।२क, रोगविभक्तः । ३ क. "हवितताम् ॥ प्र” । ४ क. “यः कुट” ।