पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/41

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिक्रिवितो- [ १ महाशेगस्थाने आरोप्पे चाषानोरे च तृणैरेष बलार्जने । । आदिसर्गे हि करिषः स्वयं भोक्ताः स्वयंभुवा ॥ १९ ॥ देवानां वाहनाथाँप वारणाः प्रतिगच्छत ॥ ऋक्षभङ्गवणाहारा बलवन्तो निरामयाः ॥ ४० ॥ विचरिष्यथ रम्येषु वनेष्विति महात्मना ॥ स वरो ब्रह्मणा दत्तो देवप्रीत्या महीपते ॥ वर्तेते च न रोगेषु वत्स्यत्यपि च नित्यशः ॥ ४१ ॥ तत्र श्लोकाः-- अथ तु वनरतानां पोतकापोतिकानाँ रतिकरकलभानां धेनुकानां तथैव ॥ श्रमगुरुनयनानां कामिनीनां द्विधाऽपि श्रग्रति वनचराणां नैव काश्र्य गजानाम् ॥ ४२ ॥ बहुलकमलखण्डेष्वाढ्घतोयेषु नागा विपुलतरुलताभिर्गुढतीरेषु चैव ॥ कुमुदकुवलयाद्यैर्भूषितामेषु(?)राज न्मुखतरमवगाह्य छिष्टमांसा भवन्ति ॥ ४३ ॥ न रसघृतगुणैर्वो भोजनानां गुणैवौ। गुडलवणगुणैर्वा पुष्टिमिच्छन्त्यरण्ये ॥ अथ वनमृगतीक्ष्णैर्नादिता नागसिंहा , वनगुणफलपुष्पैः पुष्टदेहा नरेन्द्र ॥ ४४ ॥ ३८२ ॥ अविपिननिजकुक्षाकर्षिता रोगयुक्ताः पुनरपि निरुजस्ते सिद्धसंघोपदेशात् । r इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने (सात्म्पा) सात्म्परिनिश्चयो नाम तृतीयोऽध्पापः ॥ १ । । अथ चतुर्थोऽध्यायः ।। अङ्गाधिपतिरेकाग्रं महर्षिममितौजसम् ॥ इििस्तझालासमासीनं पालकाप्यं स्म पृच्छति ॥ १ ॥ १ ख. पुष्पदेहा । ।