पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/40

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ सात्म्यनिश्चयाघ्यायः ] , शस्त्यायुर्वेद: ॥ २९ हन्त तेनैव पुष्यन्तां तद्वि तेषां चुलाबहम् ।।' ततः षोवाच भगवान्पालकाप्पो महामुनिः ॥ ९९ ॥ अनुनेतुं नरपतिं हेतुभिः स्पष्टलक्षणेः ॥ , न संशायस्तृणमाणास्तृणसात्म्यास्तृणशियाः ॥ ९६ ॥ मृगाः सर्वे वनचरा विशेषेण तु हस्तिनः॥ कारणेन च येनैषां केवल्ठं न तृणं हितम् ॥ २७ ॥ शेषांश्व वनजा भक्ष्या ग्रंौम्याणां तन्निबोध मे ॥ निरवग्रहता राजन्दन्तिनां परमं सुखम् ॥ २८ ॥ ये च तॆस्या गुणास्तेषां तन्मे निगदतः शृणु ॥ येदीहते तत्कुरुते सर्वेमन्यन्मतङ्गजः ॥ २९ ॥ विहाराहारचेष्टामु स्वतन्त्रो निरवग्रहः ॥ तस्याभिप्रायसंहृत्तेः प्रीतिः प्रीतेर्ध्रुवं बलम् ॥ ३० ॥ बलिनो दीप्यतेऽस्याग्निर्दीप्ताग्नेधोतवः सम: ॥ धॉनुसात्म्याच्च रोगाणां सर्वेषामपकर्षणम् ॥ ३१ ॥ गजानामुदकं राजन्प्राणानाहुर्मनीषिणः ।। * विशेषेण तु नागानां, प्रायेण जलमौषधम् ॥ ३२ ॥ अतो वँनगजा राजश्नष्टरोगास्तृणोदकैः । एतत्सर्व विपर्यस्तमाहाराचारकर्मसु ॥ ३३ ॥ ग्राममानीतमात्राणां जायते वनहस्तिनाम् ॥ ततः स्वच्छन्दचेष्टानां निदृत्त्या तॆप्यते मनः ॥ ३४ ।। वर्धते च मनोदुःखं न बलं नाग्निजं बलम् । तेषामग्निमहीणानामसात्म्यस्य च भोजनात् ॥ ३९ ।। जायन्ते धालुवेषम्याद्विकारा दोषसंभवाः ॥ .तेषां तु वधबन्धाल्पां छाभालाभाच भोजनात् ॥ ३६ ॥ अशय्यादुःखशय्याभ्यां धेनुकानां च वंर्जनात् ॥ प्ररोधात्सततं स्थानात्कंॉयचारनिवारणात् ॥ ३७ ॥ ग्रामवासेsप्यनुद्विग्नास्तेsप्यरोगा मतङ्गजाः ॥ अयं तु मुमहान्हेतुगेजानां बनवासिनाम् ॥ १८ ॥. १ क. केवलेन । २.क.°षा वनगजा । ३.क. ग्रामाणां । ४ के. तस्यू । ९. क. यदाहते ॥ ६ क. °प्यमानग्नि° ॥ ७ क. ख. धातुः सा° ॥ ८ क. गजवना । ६ क. “येस्तं विहा*।। १० क. तृप्यते ।। ११ कः "त्कामाश्च रतिवा” ।