पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/38

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ सात्यभिधयाध्यायः ] हस्त्यांचुंबंद है હિ विधाया यवसस्यापि स्नेहादीनां तथैव च ॥ी ? अभ्यञ्जनाध्ङ्गनांीमामझः कर्मेषु श्रुष्वति ॥ ११८ ॥} मानोन्मानप्रमाणानां विज्ञाता श्रेष्ठ उच्यते ॥ एतत्ते सर्षेमारूयातं यन्मां त्वं परिपृच्छसि ।। १०९ ॥| ३३८ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महासेगस्थानेऽन्नसमास्वारो नाम द्वितीयोsध्यायः ॥ २ ॥ अथ तृतीयोऽध्यायः ।। अड्रो हि राजा चम्पायाँ पालकाप्यमुपस्थितम्। कृताञ्जलिरिदं वाक्यमब्रवीद्वतिां वरः ॥ १ ॥ भगवन्गुणमाहात्म्यं सर्वं तव तपोमयम् । मातुश्च तव दिव्यत्वं पितुश्च विपुला गुणाः ॥ २ ॥ कृथितं *भवतः सर्वमेतदेवमशेषतः ॥ विस्मितेनानिवेशेन गौतमेन तैथर्षिभिः ॥ ३ ॥ यथा त्वं पवनाहारः शीर्णपर्णाम्बुभोजनः । वने विचेरिवान्सार्धं मभिन्नैर्वेरवारणैः ॥ ४ ॥ अतस्त्वां विनयाधानादिमं पृच्छामि हस्तिषु ॥ त्वं हि तेषां विजानासि सहवासेन चेष्टितम् ॥ ५ ॥ पृथिव्यां वननागानां किं त्वमेकश्चिकित्सकः ॥ . अथान्येsपि चिकित्सन्ति त्वत्समा वारणान्वने ॥ ६ ॥ ततः मोवाच भगवान्पालकाप्यो महामुनिः । न स्छशन्ति वने रोगाग्निस्थूणप्रभवा गजान् ।। ७ ।। tवनोतेsत्र समानीतोः भोजनैरङ्कुशैरपि । । वृधबन्धपरिञ्जिष्ठाश्चिन्तयन्तो वनानि च ।। ८ ।। रोगास्तान्संश्नपन्तीह सागरं सरितो पथा ॥ वनेषु चरतां तेषां न भवन्त्यामया नृप ॥ ९ ॥

  • ‘भवता’ इति तूचितम् । * इतः श्लोकत्रयं कपुस्तके नास्ति । * १ ख. °स्थितः ॥ कृ° । ९ क. ख. विशिमते° । ग. श्रीमते° ॥ ३ ख. ग. तथार्षिभिः ।। ४ क. स. ग. विचरवा° १ ग. "नाते ग्राममा”। ६ ग. "ताः खन°।