पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/37

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ पालकाप्यमुनिरिचितो- महारोगत्मिने” पर्छान्माँसस्य पञ्चाशज्ज्ञेयानि द्रोणसंस्थया ॥ नेहस्य कुडवश्चात्र निश्चार्धाढकं मषेत् ॥ ९४ ॥ द्रोणत्रिकटुकस्यापि रससंस्कारतः पलम् । विभ्रा पखलसंयुक्तं गुडपिण्डसमं घृतम् ॥ ९१ ॥ पूर्वाह्ने भोजयेभागं प्रतिपीतमतन्द्रितः ॥ भुक्त्वा तो है पिबेद्वाsपि पीत्वा भुञ्जीत वा रसम् ॥ ९६ ॥ मांसस्नेहरसैर्युक्त सापाङ्गे भोजयेत्ततः ॥ निष्पावमात्रो नागानाँ कल्कस्तीक्ष्णाक्षनस्य व || ९७ || अध्यर्ध मध्यमस्यापि मृदुनो द्विगुणं भवेत् ॥ कल्काश्ननात्पादहीनं ज्ञेयं चूर्णाञ्जनं श्वप ॥ ९८ ॥ भेषजानां विशापलं द्रोणं चूर्णस्य वापयेत् ॥ पलानि विंशतिं चैव चत्वारि च नराधिप ॥ ९९ ॥ रसप्रस्थस्तु विज्ञेयो भिषजाश्नावचारणे ॥ माषाणां द्वा३िा द्रोणीं तुलामारोप्य धारयेत् ॥ १०० ।।' सममेतेन पवसो भारः स्याष्ट्रोणसंख्यया ॥ अतः परं तु गतयः । वक्ष्यन्ते यथाबलम् ॥ १०१ ॥ श्रेष्ठमध्यजघन्याने गजानामनुपूर्वशः ॥ परं तु विद्यादध्वानं श्रेष्ठस्य वृशयोजनम् ॥ १०२ ॥ मध्यमस्य परं विद्याध्विानं सप्तयोजनम् । । परं जघन्यस्य पुनः पञ्चयोजनमुच्यते ॥ १०१ ।। । विनीतानां यथाशास्त्रं गतयश्चैव पार्थिव । सप्त पञ्च च चत्वारि विनीता या हि धेनुकाः ॥ १०४ ॥ एतद्विधा प्रमाणं स्पान्मानोन्मानं च ह्रस्तिनाम् ॥ क्रमयोगात्क्रियायुक्पा *ऋतुयोगास्तथैवच ।। १०५ ।। सत्त्वप्रकृतिसात्म्यान विशेषो वयसस्तथा ll परिवारेण कात्स्न्पॅन वक्ष्यते राजसत्तम ॥ १०६ ॥ यः प्रमाणं न जानाति मानोन्मानं च तत्त्वतः । । बयःपकृतिसात्म्यानां ॐर्मेण च पथातथम् ॥ १०७ ॥ % 'ऋतुयोगात्तथैव च' इति तु स्यात् । १, ख. द्रोणे त्रि° ॥ २ क. तु ।। ३ क. निष्पावमात्रे ॥ ४ क. ख. ग. प्रव क्षन्ते,॥ १ ख. ग.°नां नागाना° ।