पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/36

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२. अन्नसमाचाराध्यायः ] हस्त्यायुर्वेदः । ২৭ निरुहाणां तु संयोगे द्रोणो द्विकुडवो भवेत्'॥ चूर्णर्धिकुडवो द्रोणे संयोगार्ध विधीयते ॥ <० ॥ 'अनुवासनया मात्रा सा देया सर्वसेचने ॥ स्पादरलेर्दशपला गैरिकस्यानुषेचने ॥ ८१ ॥ तुला पलशतं भागेः वैिशतिः सा प्रमाणतः । सममेतेन यवसं भार:- स्याद्रोणसंख्यया ॥ ८२ ॥ आर्द्रस्य यवसस्यैतत्प्रमाणं समुदाहृतम् ॥ - शुष्काणां च लघूनां च ऋक्षाणां च महीपते ॥ ८३ ॥ ततः स्पाद्दिगुणो भागो ये चान्ये लघवो हुमाः ॥ गर्भितानां पुनर्विद्धि त्रिभागोनं प्रदापयेत् ॥ ८४ ॥ फलितानां तुणानां तु अर्धभागं प्रदापयेत् ॥ गात्रसेके च तेलस्य द्रेीणो द्विकुडवं भवेत् ॥ ८५ ॥ तथेवोत्तरपानेषु द्रोणे स्यात्मस्थसंस्थितम् ॥ भवेत्कोडविकारर्शिनीगस्योत्तरबस्तिषु ॥ ८६ ॥ श्रोतसोः कटयोश्चैव कुडवँः कुडवः प्रुथक् ॥“ अनुषेके च तैलस्य द्रोणे द्वे कुडवं भवेत् ॥ ८७ ॥ मेषीचूर्णार्धकुडवं घृतस्य कुडवं तथा ॥ शिरसो म्रक्षणे दद्यात्कृतोपशमने हितम् ॥ ८८ ॥ उत्कृष्टक्षयभागेषु कुंडवार्ध विधीयते ॥ दीपतेले च कुडवं प्रमाणे विद्धि पार्थिव ॥ ८९ ॥ अण्डकेोशशिरोभ्पङ्गे कुडवं च प्रमाणतः ॥ योगाद्दिगुणमेवाऽऽहुः,सर्पिः क्षीरं ममाणतः ॥ ९० ।। द्रोणे दशपलं ज्ञेयं गुडस्य लवणस्य च ॥ भुक्तस्नेहप्रमाणेन मूत्रसोर्धारके तथा ॥ ९१ ॥ मूत्रं सौवीरकादर्ध मात्रायोगं प्रदापयेत्'॥ दधिभेदकदुग्धानां मद्यस्य च नराधिप ॥ ९९ ॥ द्रोणं प्रमाणतो ज्ञेयं द्याढकं तु तथैव च । मृगाणां महिषादीनां जाङ्गलोदकपक्षिणाम् ।। ९२ ।। अनुवासे तु या मात्रा' इति पाठो भवेत्। १ क. “णीथकु° २ ख. द्रोणे ।। ३ क.°ब्रिनाग° ४ ग. °वः स पृथक्पृ” १ क. °कोशे शि° । ६ क. कुडवस्य । Y