पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/35

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R पालकाप्ययुनिरिचितो- [१महारोगस्थाने मधुरँलवणं चाssम्लं कषायं रसमेव च ॥ दद्याद्दिपलिकारत्नि नागस्य प्रथमे विधौ ॥ ६७ ॥ कर्षश्च कटुकस्याथ तिक्तस्य च कर्षद्वयम् ॥ भागच्द्धधा क्रमः कार्यो यावत्सम्यक्प्रतिष्ठिताः ॥ ६८ ॥ स्थिरसात्म्यस्य नागस्य मुविशुद्धमुखस्य च ॥ पलानि षष्टिर्मधुरः पिण्डः स्यात्परिमाणतः ॥ ६९ ॥ तिक्तस्य स ततोsर्धं स्यात्ततोऽर्धं कटुकस्य च ॥ कषायस्य ततः षष्टिस्तथैव लवणाम्लयोः ॥ ७० ॥ पैथाक्रमं पलानि स्युः सप्तारत्निमाणतः | मात्रया *हीनता द्रव्यं विकारं न निवर्तयेत् ॥ ७१ । । मात्रायाश्चातियोगेन व्यापत्संजायते भ्रुशम् ॥ बैलिने भेषजं क्षुण्णं प्रदेयं कवलीकृतम् ॥ ७२ ॥ तथैव रोगलिष्ठेभ्यः कथितं भेषजं भवेत् ॥ आर्द्रस्य भेषजस्येतत्प्रमाणं परिकीर्तितम् ।। ७३ ।। शुष्कस्य द्विगुणा वृद्धियैवसस्यापि भूमिप ॥ हस्तिनीष्वेवमेव स्याचथा नाग्रेषु कीर्तितम् ॥ ७४ II मध्यमस्य प्रमाणेन चेोत्तमाः हस्तिनी भवेत् । अजस्रं हस्तिनो भक्ष्यं भक्षयन्तुि यतस्ततः ।। ७५ ।। उभयो: कालयोस्तस्माद्भेषज्यं दापयेद्भिषक् ॥ पेष्पाणां विंशतिपलद्रव्याणां द्रोणसंख्यया ॥ ७६ ॥ क्वाथार्नेां चतुर्गुणा वृद्धिद्रॉणं त्वाढकसंमितम् ॥ प्रतिवापश्व पेष्याणां द्रव्यापामष्टभागवान् ॥ ७७ ॥ स्नेहयमाणं द्रोणं तु मितमर्धौढकं भवेत् । ' षडङ्गं मतिपूाने च मेदृकेष्वॆतदेव च ॥ ७८ ॥ एतदेव प्रमाणं तु नागानामनुवासने । एतदेवानुभक्ते स्याद्विगुणोदकतेलके ॥ ७९ ॥ % हीनया' इति तु वरम् । १ खपुस्तके शेोधितपाठः-तिक्तस्य च तदर्ध। २ क. यद्वा । ३ क. बलिनो । ४ स्व. ལཱ་ཨི་༥: । ९ क. ख. चैौत्तमा । ६ क. पेश्यमाणां विंशतियत्पल° । ७ ग. ख. "नां-तु पुनर्वृद्धि° । ८ क. °धीष्टकं । r -