पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/34

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ - : ] ، بیبیسین * I • २३ चतुष्पलस्तु कुडवः मस्थः स्पात्तचतुर्गुणः । आढकं ते तु चत्वारो द्रोणः स्याच्चतुराढकः ॥ ५४ ॥ मानिका स्याच्चतुद्रेणा खारी स्यातचतुर्गुणा ॥ विशेषेण प्रवक्ष्यामि रसानां शृणु पार्थिव । पश्वकौडविकं भस्थं रसानामिति निर्दिशेत् ॥ ५५ ॥ यन्तिरिक्षात्स्रवति पर्वताद्वा जलं पुनः ॥ अर्धत्रयोदशपलं तोयमस्थं विनिर्दिशेत् ॥ ५६ ॥ स्नेहं भक्तं च नागानां विधिज्ञस्तेन दापयेत् । एतत्षमाणमारूयातं कृत्स्नमानस्य भूमिप ॥ ५७ ॥ नवारत्न्युच्छूितो नागस्तथेवैकादृशायतः । *नाहतो द्वादशा तथा सोऽत्यराल इति स्मृतः ॥ ५८ ॥ अष्ठारत्निशिायामस्त्वेकादृश च नाहतः । अराल इति विज्ञेयो न स कर्मष्ठु पूजितः ॥ ५९ ॥ अत्युच्छ्रितत्वाद्दावेतो ग्रहणे परिवर्जितौ ॥ वारणी न्वपशार्दूल नयशिक्षाविशारदेः ॥ ६० ॥ सप्तोत्सेधो नवायामो दृशा यः परिणाहृतः ॥ सप्तद्भोणात्स भोज्यः स्याद्यथाग्न्यपि च युक्तितः ॥ ६१ ॥ आपामेsष्ठौ षेडुत्सेधो नवारत्निश्च नाहृतः । षड्द्रोणानि स भोज्पः स्यान्नियुक्तो मतङ्गजः ॥ ६९ ॥ पश्चोच्छ्रितोऽष्ठौ नाद्देन सप्त चाप्यायतस्तु यः । पश्च द्रोणानि भोज्यः स्याद्यथाग्न्यपि च युक्तितः ॥ ६३ ॥ चंतुरुचः षढापामः सूझारलिश्व नाहतः ॥ चतुर्द्रोणं तु तस्यापि भोजने विहितं नृप ॥ ६४ ॥ एतां मात्रां समं नागं यथावद्भोजयेद्भिषक् ॥ ब्रयरत्निश्चैव यो नागो ह्यरशिश्चैव यो'भवेत् । त्रीणि द्वे युक्तितो नागं द्रोणान्याहारयेद्विषक् ॥ ६५ ॥ पावन्तोऽरह्मयस्तूर्ध्वं कुञ्जरे स्युः प्रमाणतः । द्रोणानि भोज्यास्तावन्ति द्रोणारूयं विद्धचरत्नितः ॥ ६६ ॥

  • नाहः परिणाहवद्विशालतावाची ।

१ क. द्रोणस्यार्धतुलाढकः । २ क. नहीया° । ३ ख. षडुत्सेधौ ॥ ४ ग. चतुरूर्ध्वः ।। ९ क. नाशं ।