पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/33

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ पालकाप्यमुनिक्रिषितो- [१महारोगस्ने अक्षाधाशनपानेषु मह्णानो विधिवद्भवेत् ॥ पङ्कर्तिं चास्य विज्ञाय पथातुं स्नेहमाचरेत् ॥ ४२.॥ विधानं वाऽस्य कात्स्रपॅन स्नेहदाने प्रवक्ष्पते ॥ परमाणु(ः) छ्लक्ष्मानुभावब्राश्वो न चक्षुषा ॥ पैदभेद्यतमं लोके परमाणुः स उच्पते ॥ ४३ ॥ जालान्तरगते भानो यदणीयमे रजो भवेत् ॥ तस्प त्रिंशत्तमो भागः परमाणुः स उच्पते ॥ ४४ ॥ त्रसरेणुः स विज्ञेयः परमाण्वष्टभिर्मतः । त्रसरेण्वष्ठकं चापि रथरेणुरुदाहृतः ॥ ४९ ॥ रँथरेण्वष्टकं चापि वालाग्रं समुदाहृतम् । । बालाग्नकोट्पश्चाग्ने लिंक्षा सा समुदाहृता ॥ ४६ ॥ लिोक्षाभिरष्टभिर्पूका यूकास्त्वष्टौ यवो मतः ॥ अङ्गुलं स्पाद्यवाश्चाष्टौ पाोstत्नेः षडङ्गुलैः | 9 || चतुर्विंशाङ्गुलोऽनिर्विस्ति्रदशाङ्गुलः। | द्री विर्तस्ती भवेत्किष्कुद्वै किष्कू धनुरुच्यते ॥ ४८ ॥ *धनुः क्रोशः सहस्रं तु गव्यूतिर्द्विगुणं स्मृतम् ॥ गव्यूतानि तु चत्वारि योजनं कर्म योगिकम् ॥ ४९ ॥ एतया संख्यया नागान्मापयेद्भिषजां वर(ः) ॥ हंस्त्यागाराणि वैौरीश्व गजदन्तांश्व कल्पयेत् ॥ ५० ॥ गजानां विर्नयार्थ च याँ क्रिया समुदाहृता ॥ * षमाणमेतद्विहितं सर्वैस्तु नयकोविदैः ॥ ५१ ॥ सचूलिकाफलान्यष्टौ सर्षपं स्यात्प्रमाणतः ॥ { यवः स्यात्सर्षपास्त्बष्ठो चत्वारः काकिनी यवाः ॥ ५२ ॥ , माषक्षुतस्रः काकिन्यश्चतुर्माषंस्तु शाणकः । । छ्वणस्तु चतुःशाणः'पलं स्यात्तु चतुर्गुणम् ॥ ९३ ॥

  • ‘धनुःसहस्रं क्रोशः स्यात्’ इत्युचितम् । * १ क. ख. प्रवेक्ष्यते । ग. प्रचक्षते ।। २ क. यदा भेद्यतमा । ३ ग. ०कं वंशी

रेखारे° ।। ४.ग. रेखरेण्वष्टकं ।। ९ क. लिप्या । ख. ग. लिख्या। ६ क. लिष्याभि°। ख, ग. लिख्याभि० ॥ ७ क. "यूथिका° । ८ क. °रत्ने ष°। ९ क. ख. °स्तीभेवे°। १० क. क्रोशसहस्रं । ख. क्रोश सहस्रं ।। ११ ख. हस्त्यगा” । १९ क. वाराश्च । ११ क. विजयायै । १४ क. ख. च यत्कृया समुदाहृतम् ।