पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/32

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ अलतमाचाराध्यायः ] ’ । इस्लायुर्वेदः । २१ ततो द्विगुणिता वृद्धिस्तन्दुलानां गुडस्य च/॥ . अतत्त्रिगुणितं देयं चिाद्वाऽपि वनुर्गुणम् ॥ ३० ॥ अनेन क्रमयोगेन वर्धयेदासमानितः ॥ तन्दुलान्गुडसंयुक्तानुपनाम्न प्रदापयेत् ॥ तेनास्य दीप्यते वह्निर्बलं तेजश्च जायते ॥ ३१ ॥ तन्दुलॉल्लवणं चैव उपनाह्य प्रदापयेत् ॥ एतेन वर्धेते वह्निबेलं तेजश्च जायते ॥ ३२ ॥ तन्दुलीन्मूत्रसंसृष्टानुपैनाझा प्रदापयेत् ॥ एतेन वायुभ्रैहणीमुचितां निरुणद्धि न ॥ ३३ ॥ कुल्माषमेदकं चैव गुडयुतं प्रदापयेत् ॥ एतेन दीप्यतेऽस्याग्निर्बलं तेजश्च वर्धते ॥ ३४ ॥ ग्रैहणी वर्धते तेन न च वायुः सेंबाधते ॥ ओदनं चापि युक्तिज्ञ: क्रमशो दापयेद्भिषक् ॥ ३९ ॥ चतुर्भागं तथाऽर्घं च पादहीनं तथा समम् ॥ क्रमेणानेन नागानां सर्वद्रव्याणि दापयेत् ॥ ३६ ॥ घृतस्निग्धं गुडयुतं प्रातर्भुञ्जीत वारणः ॥ सापं लवणतैलाभ्यां यथाकालमवेक्ष्य च ।। ३७ ।। दद्यात्पानीपपीताय विदाहः स्यादतोऽन्यथा ॥ गोमूत्रक्षोरमद्यातिं दीपनीयानि यानि च ॥ ३८ ॥ दधि सौवीरकं चैव मेदृकं च महीपते ॥ अपीतैायाम्बु देयानि श्लेष्मा कुप्पेत्ततोऽन्यथा ॥ ३९ ॥ मध्यंदिने तु सगुडं सत्तु द्रोणेन संमितम् ॥ उदमन्थं पिबेद्वीष्मे रीत्रिपर्युषिते जले ॥ ४० ॥ काले जलावगाहूं च *पथातुं समुपाचरेत् ॥ यदिा स्थिराग्निः संपन्नः मुविशुद्धमुस्वो गजः ॥ ४१ ।। * अयं लोकखुटितः कपुस्तके । । अयं सार्धलोकोऽपि कगपुस्तके त्रुटितः । + कगपुस्तके, इतःपूर्व ‘उपनह्यान्यथा खिन्नान्गोधूमांश्चापि दापयेत् । इत्युपलभ्यते । + ‘यथर्तुं इत्युचितम्। | 鱼 १ क. ‘लाननमूत्र° । २ क. “पनद्यं प्र° । ३ गः तदायुर्वर्ध° । ? क. प्रबोधयेत् । १ क. °त्पानाय पी° । ६ ग. °नेि दापयेद्दीपनानि च ।। ७ क. *तायां तु दे° । ---