पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/31

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ze पालकाप्यमुनिविरचितो- [ १ महारोगत्थाने जलेश्च शीतेन जलेन परिषेषयेत् । आकर्णमूलात्सैलिलैः मोतरेतान्पबेशयेत् ॥ १८ ॥ इीतसात्म्यतया नित्यमेते हेि वनजं मुरुवम् ॥ न स्मरन्ति महाराज ग्लान्यादिश्वोपशाम्यति ।। १९ ।। दिवाऽर्धप्रहरे शेषे मृदुभूते दिवाकरे ॥ तस्मादुत्तार्य सलिलाद्यलैरुत्तारयेद्रजान् ॥ २० ॥ ततः स्तैम्भनिबद्धानां ३ातधौतेन सर्पिषा ॥ सूर्वसेकः प्रदातव्यो वारणानां नराधिप ।। २१ ।। द्विनान्ते त्वरितं दृद्यात्सर्पिषा सह यावकान् ॥ वर्जयित्वा शरद्वांष्मी सेकांस्त्रीन्सार्वकालिकान् ॥ २२ ।। ऊध्वॆ कृताभिषेकेभ्यो दद्याद्यावदभीप्सितम् । गजस्पोतेन विधिना सेकांस्तैलेन पाक्षिकान् ॥ २३ ॥ झेलेन यन्ता नागस्य हरेदम्बु शनैः शनैः ॥ निरुद्धांश्च ततो नागान्स्थापयेद्वसुधातले ॥ २४ ॥ नीरुजं तु ततो नागं वैद्यः सम्यगुपाचरेत् । यथा दोषा न कुप्यन्ति तथा तेषां विशेषतः ॥ २५ ॥ वेक्ष्यते हि यथा तेषां ग्रह्णी दीप्तिमाप्नुयात् ॥ कदंगरेर्वेणुभागैः पल्लवैर्यवसैस्तथा ॥ २६ ॥ मृणालेष्वर्विशेषैश्च तथाऽन्यैर्मधुरैपि । ग्रहणीमुचितामेतैर्निरुणद्धि न मारुतः ॥ २७ ॥ यथाsग्निवष्मँवयसां योगवित्समुपाचरेत् । शय्यायां तु यदा गच्छेत्सुखं निद्रां मतङ्गजः ॥ २८ ॥ तदा तस्मै मैंदातव्या गुडमिश्रास्तु तन्दुलाः ॥ पलं पलं वेंधेयेत यावच्च कुडवो भवेत् ॥ २९ ॥ ¥ °त्सलिले इत्युचितम् ।

  • १ ख. प्रारतेता° । २ ग. ख. स्तम्भे नि° । ३ क. ख. दिनान्तरे तं यवो दयात्प्राज्येन सर्पिषा सह । ख. पुस्तके शोधितः पाठः द्विदिनान्तरितं पश्चाद्दद्यात्प्राज्येन'सर्पिषा । ४ ग. काले नियन्ता । ९ ग. तान्निरुद्धांस्ततो । ६ क. विवक्ष्यते । ७ ख. °विशैश्चैव त° । ८ ख. ग. °रसैः । ग्र° । ९ क. ग. °मेति निरु” । १० क. प्रकर्तव्या । ११ ख. वर्धयेतु ।