पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/30

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ अजसमाचाराध्यायः ] इस्लार्बुवेंदt F . १९ मुखाहारप्रचारांस्तान्वनवाससुस्रो चितान् I' अरण्याद्वाममानीतान्कथं सम्यगुपाचरेत् ॥ ४ ॥ भोजनै रसपानेश्व यवसेनोदकेन च ॥ . । कथं न जापवे व्याधिरिति श्रुकेन दन्तिनाम् ॥ ५ ॥ एतन्मे छ्च्छतो ब्रूहि गर्जानां कुशलो झसि ॥ एवं ष्ठोsङ्गराजेन पीलकाप्यस्ततोsब्रवीत् ॥ ६ ॥ बद्धा: सन्तस्तु मातङ्गा वने स्वैरघुस्वोचिताः•॥ अपि श्रीघोयुषो भूत्वा दुःस्रेः शारीरमानसैः ॥ ७ ॥ न सर्वे एव राजेन्द्र बाणान्धारयितुं क्षमाः ॥ या वने निंतिस्तेषां सा पुनर्जन्मनामसौ ॥ ८ ॥ न जातिजं नान्वयजं न प्रचारवनोद्भवम् ॥ लक्षणं महदल्पं वा युद्धं संकीर्णमेत्य च ॥ ९ ॥ आघातवधबन्धेभ्यः प्राणान्धारयितुं क्षभाः । तस्माद्वेद्यैर्महामात्रैर्यथाशाल्वोपचारतः ॥ १० ॥ बन्धने प्राणसंदेहे पॅरिरक्ष्याः प्रयत्नतः ॥ राज्ञा वेषां च कर्तवॆयो दृयापूर्वमनुग्रहः ॥ ११ ॥ उचितो वनवासे यस्तस्यालाभेन दन्तिनाम् । दोषाः कुप्यन्त्यसात्म्यत्वादपूर्वेस्येह भोज्ञनात् ॥ १२ ॥ पुष्कलां वा विधां लब्ध्वा पुनस्तान्न लभन्ति चेत् ॥ लाभालाभेन नागानामयोगाच्च महीपते ॥ १३ ॥. अभोजनादत्यशनादुःस्र्थनिशपनादपि ॥ अंकामाशनपानाच बन्धेन च वधेन च ॥ १४ ॥ . लवणस्यातियोगश्च तथा शलवणेन च ॥ एतैस्तु रोगा जायन्ते दोषकोपसमुद्भवोः ॥ १५ ॥ वातिकाः पैत्तिकाश्चैव `श्लैष्मिका: सांनिपातिकाः । तस्मादरण्यादानीतान्नागान्सम्यगुपाचरेत् ॥ १६ ॥ खरेरुट्टैर्मनुष्पैश्व वाहपेदुदकं चॅपः ॥ 鮮 द्रोणीभिश्चक्रयुक्ताभिः पाययेच मतङ्गजान् ॥ १७ ॥' १ क. ग. “चारास्ता°। २ क. भूयुः ॥ ३ क. परिरक्षा ।। ४ ন্ধ,”মোনায়”। १ क. अकामाशनयोनद्रे । ६ क. लेष्मकाः ॥ ७ क. नृप ।