पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/29

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ पालकाप्यमुनेिविराचेतो- [ १महारोगस्थाने पत्ार्तौ रक्षणं कुर्यात्स्वयमन्वेषणं तथा ।। अश्नपानैश्च विविधैर्द्वैिचित्रेपेषितैरपि ॥ ६२५ ॥ स्थानेषु तु विचित्रेषु पोज्यमानास्त्वषा गजाः ॥ निर्धूताश्च भविष्यन्ति घुस्त्रं प्राप्स्यन्ति च क्रियाम् ॥ २९६ ।। भविष्यन्ति च ते नित्यं'युद्धेषु विजयावहाः ॥ - स्मिाविह महीपाल कुरु हस्तिषु मन्षतम् ।। २२७ ।। *बिंधामतिविधानेश्च पवसेः पह्लवैरपि ॥ , मच्छास्त्रे वर्तमानस्य बलवन्तो निरामयाः ॥ २२८ ।। दीर्घमायुरवाप्स्यन्ति गजास्तव विशां पते ॥ इत्यब्रवीत्पालकाप्पो राज्ञाsङ्गेन प्रचोदितः ।। २९९ ॥ इति पुरुषवराय सम्यगाह मुनिगणमध्यगतः स चाऽऽत्मनः स्वरूपम् ॥ वदन्ति मुनयो वरं खजन्म नाम श्रुतमखिलं च संगतिम् ॥ इति श्रीपालकोप्पे हस्त्यार्पुर्वेदमहाप्रवचने महारोगस्थाने वनानुचरितो नाम प्रथमोऽध्यायः ॥ १ ॥ अथ द्वितीयोऽध्यानः । अङ्गो हि राजा चम्पायां पालकाप्र्य स्म पृच्छति । अरणेयेषु चिता नागास्तृणोषधिफलाशनाः ॥ १ ॥ वल्लीमूलत्वगाहेारा भक्षपन्तैि कडंगरान् ॥ स्वच्छन्दृतः पांश्चेंघातानिषेवन्तश्च कदैमान् ॥ २ ॥ सेव्यमानाश्च सलिलं पक्षेन्तश्च ऎशिनीम् ॥ ऐक्षभङ्क्रानिषेवन्ते सहिताश्च करेणुभिः ॥ ३ ॥ ? % विधा गजासने रुद्धी प्रकारे वेतने विधौ' इतेि मेदिनी ।

  • त्रिष्वपि पुस्तकेषु ‘न्मन्यंति' इति पाठ उपलब्धः ।
  • १ क. निवृत्ताश्व ॥ २ क. विधिप्र°। ३ ख. °र्वेदे प्र° । ४ ख. ग. आङ्गो । A ಸ: T °ल्येऽप्युचि°। ६ ख. °हारी भ°। ७ ग. °शुवाता° ॥ ८ क. पद्मिनाम् । ९ क.:वृक्षाभ° ।