पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/28

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ वनानुचरिताध्यायः ] हस्त्यायुर्वेदः ।।' \s पांशुकमितोपैश्च ततः क्रीडमित इर्षिताः * *धालुषसां क्षिप्रं तु क्रीडतां जायतेsधिकम् ॥ २११ ॥ धातुप्रसादादारोग्यमारोग्याद्धलमेव च ॥ बलाश्च सर्वरोगाणां निवृत्तिः स्यादृतः परम् ॥ २१२ ।। विशेषेण रणे तस्माद्गजस्कन्धहता नराः ॥ निर्मलाः स्बगमायान्ति येsपि स्युः पापपोनयः ॥ २१३ ॥ जन्ममभ्रुति संतप्ता भास्करस्यापि तेजसा ॥ अतः सलिलमिच्छन्ति ह्निमाना मुहुर्मुहुः ॥ ९१४ ॥ हस्तिनायुदकं याणास्तद्गतिस्तत्परायणाः ॥ तस्मात्सलिलमेतेषां कामतोऽनुपॆसादयेत् ॥ २१५ ॥ ३ायोजनशतं सार्धं विचरन्तोऽपि कुञ्जराः ॥ निर्वहन्ति न सीदन्ति सलिलेनैव केवलम् ॥ २१६ ॥ यदा न परिषिच्यन्ते कैर्दमोदकशीकरैः । भवन्ति कुष्ठिनोऽन्धाश्च हस्तिनस्तेन हेतुना ॥ २१७ ॥ सूर्यस्याण्डकपाले द्वे समानीय प्रजापतिः Iी हस्ताभ्यां परिग्रह्मussदी सप्त सामान्यगायत ॥ २१८ ॥ गायतो ब्रह्मणस्तस्य समुत्पन्ना मतङ्गजाः । तस्माद्धितार्थं देवानां यज्ञानां रक्षणाय च ।। २१९ ॥ ततो निमित्तं नागेानां सृष्टिर्धर्मात्मिका स्मृता । निबन्ध्यास्तावदेवैते यावच्छक्यास्तु पेोषितुम् ॥ २२० ॥ वधबन्धपरिक्लेशैर्ये तु ताम्यन्ति नित्यशः । न च पुष्यन्ति मातङ्ा दुःखशोकसमन्विताः ॥ २२१ ।। कुळं राज्ञो दृहन्त्येते मानिता निर्दहन्त्यरीन् । तस्मात्यपत्नः कर्तव्यों ग्रहणे पोषणे सदा ॥ २२२ ॥ राज्ञां हि विजयो नित्यं वारणेषु प्रतिष्ठितः । । अस्नातपीतभुतेषु वारणेषु नराधिपः ॥ २,२२ ॥ ने स्रानभोजने कुर्याद्यदीच्छेद्गतिमात्मनः ॥ नवग्रहे च मातङ्गे क्षीणे वृद्धे तथाऽऽतुरे ॥ २२४ ॥ 决 “धातुप्रसाद:' इति तूचितम् | १ख.ग. “प्रदापये°। २ क. विवहन्ति। ९ क. कन्दमो° । ४ क. “न्ध्यास्तव दे”।९ क. पोथितुम्। ६ कपुस्तकटिप्पण्याम्-तस्मादभुक्तपीतेपु नृ भुजीत नराधिपः । રે | 3 G 5 -