पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/27

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.१६ पालकाप्यमुनिविरचितो- [ १महारोगस्थाने स्वप्नजागरणाचैव न व्पाषिरुपजापते ॥ तेऽरण्याद्ग्राममानीता भयशोकसमन्विताः ॥ १९७ ॥ उद्विग्रा वधबन्धाभ्यां शोचन्तो धेनुभिर्विना ॥ तीक्ष्णाभिर्वाग्भिरुग्राभिस्तथैव भृशमर्दिताः ॥ १९८ ॥ अकामाशनयानेश्च पोज्यमाना मतङ्गजाः ॥ दुस्थानशपनाभ्पां च कर्मभिश्वातिपीडिताः ॥ १९९ ॥ स्वयोनिभ्यो निरोधाप भवन्ति भृशमानुराः ॥ साध्यैयोप्यैस्त्वसाध्यैश्च ब्याधिभिश्च शारीरजेः॥ २०० ॥ ततोऽहमिह संमामसूत्रपाsऽनीतेषु हस्तिषु । विज्ञानो गोरवैरर्थैस्तथैवाऽऽपत्रितस्त्वया ॥ ९०१ ॥ बन्धुस्नेहाच नागानां त्वपा द्देष्टोsस्मि पार्थिव ॥ ’ इति ब्रुवाणं तं वेिषं गजशास्त्रविशारम् ि॥ ९०९ ॥ विज्ञायागोचरेरर्थेन्र्यमन्त्रयत सान्त्वयन् ॥ , मम त्वनुग्रहार्थं च वासेsस्मिन्क्रियतां मतिः ॥ ९०३ । । ऋषिभिश्च स तैः सर्वैर्योच्यमानो वपेण च ॥ बन्धुस्नेहाच्च नागानां तत्र वासे मनो दधे ॥ २०४ ॥ आश्रमं कारयामास चम्पाभ्यासे च पॉर्थिवः ॥ अप्सरोभिः समाकीर्णं दम्यमानगजाकुलम् ॥ २०५ ॥ वासाय कृतबुद्धिश्व मुनिमध्ये महामुनिः ॥ वारणानां हितार्थाय राजानमिदमब्रवीत् ॥ २०६ ॥ अण्डे किल समुत्पन्ना वारंणाः पौर्वेकालिकाः ॥ वचाण्डं तैजसं मोक्तमतः क्रीडन्ति पांश्वभिः ।। २०७ ॥ मार्तण्डकायशकलैस्तदण्डमभवत्किल ॥ तस्मादेरावतः श्रीमानुत्पन्न: मथमो गजः ॥ २०८.॥ पुण्डरीकापेिः पश्चात्कपालशकलेऽभवन् । तेजर्सीं तनुमिच्छन्ति नागानां भूतचिन्तकाः॥ २०९ ॥ तचाण्डमर्केतनुज्ञेजांतं तन्मयमेव चॆ ॥ समानजन्मयोनित्वादिह तस्मान्मतङ्गजाः ॥ २१० ॥ . . १ ख. °तान् ॥ १९७ ॥ २ क. शेोचते ॥ ३ क. "स्थानाश° । ४ क. श्वैवमभित” । ९ क. हृष्टोऽस्मि । १ क. च साचेस्मि” । ७ क. पार्थिव ।। ८ ग,

'जा वत्रनुझ” । ९ क. °रणायोर्थको” । १० ख. नु। ग, तु । .