पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/26

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ वनानुचरिताध्यायः ] हस्त्यायुर्वेदः । १५ श्रीणि पञ्च च वर्षाणि मया चीर्णं सह द्विपैः। हृष्टेन मनसा राजन्मयाssख्यातं ततो हितम् ॥ १८३ ॥ अथ संपूज्य तं राजा मसन्नमनसं मुनिम् ॥ गृजार्थे चोदपामास विनयेन कृताञ्जलिः ॥ १८४ ॥ केऽरण्ये व्याधयो ‘नागानुंपघ्नन्ति स्पृशन्ति च ॥ ग्रामाणां व्याधयो येrच तान्ममाssख्याहि पृच्छतः ॥ १८५ ॥ इत्युक्तो भूमिपालेन पालकाप्यस्ततो मुनिः ॥ हेतुमत्पुष्कलार्थ च वाक्यं राजानमब्रवीत् ॥ १८६ ॥ वने निबोध मे हेतुमारोग्ये वनचारिणाम् ॥ मधुगन्धिष्वरण्येषु करेणुसहिता गजाः ॥ १८७ ॥ चरन्ति विविधं इाष्पं स्वच्छन्देन यथासुखम् ॥ त्वग्वल्लीफलेभङ्गांश्व पल्लवान्विविधानपि ॥ १८८ ॥ कषायं कटुकं चैव तिक्तं लवणमेव च ॥ अम्लं च मधुरं चैव रसानेतान्मतङ्गजाः ॥ १८९ ॥ यथतुं चोपसेवन्ते प्रविभागेनं पार्थिव ॥ वर्जयन्ति ह्यरण्येषु.दृक्षभङ्गं घनागमे ॥ १९० ॥ हेमन्ते चापि मातङ्गा.निदाघे भक्षयन्ति च । शल्लकीकर्णिकारं च कोविदारमुदुम्बरम् ॥ १९१ ॥ gक्षं न्यग्रोधहृक्षे वे पवसं चोदकं तथा ॥ वर्षीस्वरण्ये सेवन्ते जाङ्गलं स्थलजं च तत् । १९२ ।। हेमन्ते स्थलजं चापि भक्षयन्ति मतङ्गजाः । । ते स्वेरं तृणपुष्टास्तु सूवच्छन्दातपसेविनः ॥ १९३ ।। मझां चैव मनोज्ञायां रमन्ते धेनुकामुताः ॥ गच्छन्ति मैथुनं सैवैरं’गर्भे चैवाssदृधत्यपि ॥ १९४ ॥ संमेऽभिकामं चरतामुदकं पिबतां तथां ॥ स्वयूथजातेः सार्ध च विहारमुपसेविनाम् ॥ १९५ ॥ कामं च *सेव्यमानानां शय्यास्थानं तथाऽशनम् ॥ f निवौणं पांशुघातं च परिठ्यञ्जनमेव च ॥ १९६॥ *'सेवमानानाम्' इति तूचितम् । f‘निर्वाणमस्तंगमने निर्वृतौ गजेमजने इति मेदिनी । + १क, करण्यै। २ क.ख. "लभङ्गाश्च ग. "लभागाश्च। ३क.समभिकामं करता°।