पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/25

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने परं विस्मयमागम्य राजा माञ्जलिरब्रवीत् ॥ । अपूर्वा भगवंचपौमिमां श्रुत्वा तेपोनिधे ॥ १६९ ॥ जन्म चाद्य तव श्रुत्वा परं कौतूहलं हि मे ॥ कथं भगवता बीर्णं वने सह मृगद्विपेः॥ १७० ॥ नदीनां पर्वतानां च समेषु विषमेषु च । काननेषु च रम्येषु हस्तियूथैः समं विभो ॥ १७१ ॥ कालो वा कोsप्यतिक्रान्तः मभिषॆवैरवारणैः ॥ वने विचरतः सार्धं तप उग्रं च कुर्वत: ॥ १७२ ॥ एतदिच्छाम्यहं ज्ञातुं भगवँस्तह्रवीहि मे ॥ तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ।। १७३ ।। शृणु सर्व महाराज मया चीर्ण यथा वने ॥ हस्तियूथेन महता सार्धे धर्ममवेक्ष्य च ॥ १७४ ॥ कालश्वरति नो यावैच्छीर्णपर्णाम्बुभोजिनः । नमङ्घमुरसंघेषु बहुपुष्पेषु शांस्त्रिषु ॥ १७५ ॥ सह्वकारेः सतिलकैः पुंनागार्जुनकेसरैः ॥ अशोकैश्चम्पक्षैश्वापि कमलेन्दीवरैस्तथा ।। १७६ ॥ शालतालतमालैश्व परिशोभितराजिषु । अतिमुक्तकनद्धेषु तरुखण्डेषु नित्यशः ॥ १७७ ॥ स्थितिर्मे वारणेः सार्धं धुष्ठुह्णान्ते नवे विश्वा ॥ भसश्नशीततोयेषु क्रीडता पञ्चगन्धिषु ॥ १७८ ॥ सरस्वं कलभेः सार्धं पीतं च सलिलं, मया ॥ शाट्ट्वलानि वनान्तेषु मणिवर्णानि भूमिप ॥ १७९ ॥ पुलिनानि नदीनां च पर्वतानां च सानुषु ॥ निवातानॆि प्रवातेषु वनानि चरितानि च ॥ १८० ।। सेविताः पादपाः फुद्धा मेगिन्धाधिवासिताः ॥ अकर्दमा वनोद्देशा वर्षास्वल्पहुमास्तथा ॥ १८१ ॥ सेविता वारणैः सार्धे स्थलमायाः सुस्वं मया ॥ . दशा वर्षसहस्राणि दृशा वर्षशतानि च ।। १८२ ॥ १ क. तपोनिधेः । २ क. ख. °वत्सीर्ण” । ३ ख. शालेिषु । ४ ख. °पि क्रीडिता । ६ ख. मन्दग° ।