पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/24

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ वनानुचरिताध्यायः ] ।। इस्लषायुर्वेदः , । ११ इत्युक्त्वा ब्रह्मणस्तस्प साऽपतत्पावपोस्ते ॥ः। सोऽब्रवीच्छोकसंतप्तामश्रुपूर्णायतेक्षणाम् ॥ १२८ ॥ मा भैषीः केन च त्रस्ता कडुषा वा ध्रुभानने ॥ बामुवाच महाप्राज्ञो झवस्थां चिन्तपंस्तदा ॥ १२९ ॥ र्शि सर्वे निर्धुञ्चं विब्पचक्षु(ः)समन्वितः ॥ वळूनामुत्तमे वंशे जालनं ते भविष्यति ॥ १३० ॥ तत्र वर्षसहस्रं तु नीत्वा शापमवाप्स्यैसि ॥ एतत्ते कथितं राजन्पुर्नश्चैनचिगद्यवे ॥ १३१ ॥ गर्भं धत्ते पर्थेि तु साऽभूद्येन च हस्तिनी ॥ वसूनां कन्यका राजन्नान्ना गुणवती किल ॥ १३२ ॥ देवगन्धर्वेकन्याभिः सस्त्रीभिः सह शोभना ॥ मातापितृमतेनैव विचचार महीतले ॥ १३३ ॥ दर्शनीयानि पश्यन्ती वनान्युपवनानि च ॥ निर्झरान्सरितः शैलान्पुष्पवन्ति सरांसि च ॥ १३४ ॥ अथाssश्रमं मतङ्गस्य कदावित्यविवेश सा ॥ मनोहरत्वात्क्रीडन्ती विस्मृता तंत्र सा सखी ॥ १३९ ॥ युक्ता देवेन विधिनॆा.विचरन्ती मतं स्रुताम् (?)॥ , दृष्ट्ा लक्षणसंपश्नां रूपयौवनशालिनीम् ॥ १३६ ॥ धर्मेविघ्नकरीं मत्वा शक्रेण भेषितf स्वयम् ॥ ततः शशाप संक्रुद्धोs*नागसां वयुकन्यकाम् ॥ ११७ ॥ अरण्ये विचरस्यैका पस्मान्मानुषवर्जित्वा ॥ तस्मारिण्यनिर्लेया करेणुस्त्वं भविष्यसि ॥ ११८ ॥ मा भूदरण्पवासेsपि(?) 'नाssप्स्यसे स्वस्य ’चेतसः (?) ॥ अथ शापभयत्रस्ता षायिोरपतन्मुनेः ॥ १३९ ॥ नापराधोsस्ति मे ब्रह्मन्किमर्थं शप्तवानसि ॥ ब्राह्मणो भवनाकारं सिद्धगन्धर्वसेवितम् ॥ १४० ॥ * *विस्मृत्य तत्र सा सखीः ’ इति पाठस्तूचितः । * ‘अनागसं' इति भवेत्। * ‘यथा ते खस्थचित्तता' इति पाठस्तूचितः । • - १ ख. वै । ९ क. कथिता । ३ ख. ग. ‘नश्वेदं निग° ॥ ४ ख. तरसा । १ ख. लुताम् ॥ ६ ग. °र्जिते ॥ त° ॥ ७ क. °लयी क° ॥ ८ क. चेतसा । ग. तेजसा । ।