पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/23

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- te पालकाप्यमुनिविरचितो- [t महारोगस्थाने यौवनस्यैव गर्वाद्रा केवलं लीलयाऽपि वा ॥ तत्रैव मुनिभिः रूपातैः कीर्त्यमाना पपौ तवा ॥ ११४ ॥ तां रुष्टो भगवान्ब्रह्मा शशाप वसुधाधिप ॥ भविष्यसि करेणुस्त्वं कदाचिद्वसुधातले ॥ ११५ ॥ मम शापवशात्प्राप्ति हूहि‘नाथ क्षिती कदा ॥ हेत्युक्त्वा ब्रह्मणः सा तु पादपोरपतत्तदा ॥ ११६ ॥ तामुवाचाश्रुपूर्णाक्षीं प्रमदां विमदां शुभाम् ॥ करेणुभावो मेदिन्यां मतङ्गान्ते भविष्यति ॥ ११७ ॥ प्रभूय भार्गवाख्याते वसुवंशे सुकन्यका ॥ भेविष्यसि तविा भद्रे पुनः शापमवाप्स्यसि ॥ ११८ ॥ माप्तशापा वसुकुले जन्म कामयते यदा । उपायं चिन्तेयन्त्यत्र जन्मार्थे पश्विमां गता ॥ ११९ ॥ ततः शापाभिभूता सा पपात सहसा भुवि ॥ महर्षेर्भार्गवस्याथ मृगव्यालनिषेवितम् ॥ १२० ॥ आश्रमं मुनिभिः श्रेष्ठैः शोभितं ब्रह्मनिःस्वनैः । ब्रह्मसद्मनिभं चित्रं सिद्धगन्धर्वेसेवितम् ।। १२१ ॥ शैलराजस्य पार्श्वस्थं मणिराजिविराजितम् ॥ अप्सरोभिः समाकीर्णं किंनरोद्गीतिनादितम् ॥ १२९ ॥ आकुलं यह्नेर्धूपैश्च स्वाध्यंीयैः स्वरसंयुतेः ॥ पावकापीडसंकाशैरशोकस्तबकैरपि ॥ १२३ ॥ शोभितं दृक्षस्बण्डेश्च नीलधाराधरोपमैः ॥ कमलोत्पलनद्धेश्व सरोभिरुपशोभितम् ॥ १२४ ॥ नानारूपैर्मुनिचयैः क्रतूनां शॆोभितं शुभम् । दृशॆि तत्र धीमन्तं पावकोपमतेजुसम् ॥ १२९ ॥ मुवर्णस्तेम्भवषैमौणं जटामुकुटधारिणम्॥ तं मेरुशिखराकारं श्रिया विगतकल्मषम् ॥ १२६ ॥ उवाच रतिां 'श्रेष्ठं कृत्वा मूर्धनि सॆsञ्जछिम् ॥ ऋषीणां भागैव श्रेष्ठ क्रोधस्यान्तः कथं भवेत् ॥ १२७ ॥ • :.१ क. ख्याताः । २ क. इत्युक्ता ब्रह्मणा सा । ३ ख. °णीक्षां प्र° ॥ ४ ख. ग. *शेच क°। १ क. भविष्यति ।। ६ ग. °न्तयंस्तत्र। ७ क. °ज्ञभूमै*॥ ८ ख.°ध्यायख° । ९ क. शोभितां।। १० क.°रिणीम्॥तं।। ११ क.ख. श्रेष्ठ। १२ ख. सोऽञ्जलिम् ।