पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/22

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ वनानुचरिताध्यायः ] । ईप्स्यायुषंवt ।।, ९ विचरन्ति महीं कृत्स्नां पद्भिः सागरशेखला । शतशो:यूथसंरूयाद्भिः श्रद्युद्धाश्च सहस्रशः ॥ १०० ॥ राजन्हिमवतः पार्षे महर्षिः सूामगायठः काः सागरं पति लौहित्यं तपस्तीव्रमत्यत ॥ १०१ ॥ तस्याऽऽश्रमपदाभ्यासमाजगाम पदृच्छया ॥ सवृद्धबालं सुमहद्गजयूथं सयूथपम् ॥ १०५ ॥ तं स्वप्ने धर्षयामास यक्षिणी कामरूपिणी ॥ का न्विपं शयनात्तूर्णमुत्थितः स व्यचिन्तयन् ॥ १०३ ॥ आश्रमाभिनिष्क्रम्य मुनिर्मूत्रं चकार सः । तेस्प मूत्रेण सैस्रष्टं तत्रेवेन्द्रियम्भ्र(स्र)वत् ॥ १०४ ॥ क्रुत्वा शौचं यथान्यायं मुनिधेर्भेपरायणः ॥ मविष्ठमात्रे निलयं तस्मिस्तमृषिसत्तमे ॥ १०९ ॥ रेवकारणेसंयुकं तत्तु तद्रेतसाsन्वितम् । अपिबद्धस्तिनी मूत्रं ततो गर्भमधत्त सा ॥ १०६ ॥ तस्य तद्वचनं श्रुत्वा राजा वचनमब्रवीत् ॥ कथं करेणुस्तच्छुक्रं पीत्वा गर्भमधत्त सा ॥ १०७ ॥ को हेतु कारणं किं वा भगवन्घकुमर्हसि ॥ तस्य तद्वचनं श्रुत्वा पालक्ाप्यस्ततोऽब्रवीत् ॥ १०८ ॥ शृणु सर्व महाराज शुक्रं पीतवती च सा ॥ गर्भं हँधे पथिं च सा भूदेवं हि स्तिनी ॥ १०९ ॥ ब्रह्मणा विहिता मूर्त रुचिरा नाम देवता ॥ आदिकाले भैजासर्गे विचिन्त्य भगवान्प्रभुः ॥ ११० ॥ ऐवानां मानुषाणां च गन्धर्वाणां च रक्षसाम् ॥ . ग्रहीत्वा सोsव्रजत्तेजः स्वयं स्वायंभुंवामिवं ॥ १११ ॥ तां दृष्ट्वा रुचिरां देवा ऋषयश्च तपोधनाः’॥ इत्यूचुरयितं प्राप्य विस्मयं सर्वेपारगाः ।। ११२ ।। रुचिरेत्यभिविख्याता लोकेधु रुचिता त्रिषु । . भचिन्तयित्वा सा देवान्मज्ञापतिपुरोगमान् ।। १११ । ... १ क. तत्र ॥ २. ख. ग. संघृष्टं । ३ ख. दधे ॥ ४ ग. प्रजासर्वे । ९ क. रुविरा । 必 * . . . ; ३