पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/21

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6 पालसिनिरपिबसो- [१महारोग पिने न्यग्रोधं ते कदाचितु तयाजग्मुरनेकपाः॥ निपेतुस्तस्य शाखायां सर्वे ते संहिता गजाः ॥ ८६ ॥ अतिभारेण तेषां तु सा शाखा शतयोजना ॥ विदारयन्ती तं देशं निपपात महीतले ॥ ८७ ॥ ते चापि वारणाः सर्वे शास्त्रामन्यं समाश्रिताः ॥ ततः क्रोधसमाविष्ठस्तान्गजाश्वषिरब्रवीत् ॥ ८८ ॥ मददपाँच्छूपाघस्मान्मम भग्नः परिग्रहः ॥ विमुक्ाः कामचारेण भविष्यथ न संशयः ॥ ८९ ॥ नराणां वाहनत्वं च तस्मात्पाप्स्यथ वारणाः ॥ अथान्तरिक्षान्महँती राजन्वाणी विनिर्गता ॥ ९० ॥ येः क्षयं दानवा नीतास्तान्मुक्त्वा ऋषिसत्तम ॥ वोणीं श्रुत्वा शुभामेनामेवमाह महामुनिः ॥ ९१ ॥ अथ ते वारणाः श्रुत्वा शॉपमात्मापराधजम् ॥ परं देम्यमुपागम्य ब्रह्माणमुपतस्थिरे ॥ ९२ ॥ अथ तान्पूर्वेमेवाssह ब्रह्मा लोकपितामहः । मा कार्षुर्वारणाः शोकं न हि शक्यं तदन्यथा ॥ ९३ ॥ कर्तुं यत्तेन मुनिना वचनं समुदाहृतम् । एतद्वाक्यं ततः श्रुत्वा प्रत्यूचुस्ते दिशां गजाः॥ ९४ ॥ अस्मेोकयनुजानां तु गजानां प्रामवासिनाम् ॥ रोगाः प्रादुर्भविष्यन्ति विषमाद्यश्ानादिभिः ॥ ९५ ॥ दिग्गजानां बचः श्रुत्वा पत्युवाच पितामहः । न विषादे मनः कार्यं व्याधीन्मति मतङ्गजाः ॥ ९६ ॥ उत्पत्स्यत्यचिरेणाथ गजबेन्धुर्महामुनिः । आयुर्वेदस्य वेत्ता वै मत्कृतस्य भविष्यति ॥ ९७ ॥ तेषां रोगोन्समुत्पन्नान्हनिष्यत्पौषधीबलात् ।। " एवमुक्त्वा दिशो नागान्विससर्ज येथादिशम् ॥ ९८ ॥ ततस्ते पययुः स्थानं स्वं स्वमेरावतादृश्यः । दिग्वारणान्बपास्ते उ लोकं मानुषमागताः ॥ ९९ ॥ . १ क. मदीयाश्रयणे यस्मा° २ ख. "हता वाणी राजन्विनि°। ३ ग. वाणी मैर्ष शु° ४ क. शापमात्मपराजयम् ।। ९ क. °स्माकमन्वये नूनं ग° ख. ग.°स्माकं मदु' । १ ग. यथासुखन्। - .