पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/20

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ वनानुचरिताध्यायः] हस्त्यायुर्वेदः.। w आसीढुद्विग्ननेत्रश्च दीनानुपजगाम च ॥ ज्ञातिवचं स ताभागान्व्रणितान्दुःखपीडितान् ॥ ७२ ॥ उपेत्य तान्सव्यथितान्संस्पृशन्परिनिश्वसन् । त्वङ्मूलभङ्गांश्च बहूनाहृत्प व्रणरोपणान् ॥ ७३ ॥ संक्षुद्य तेषां नाम्ानॆ सं व्रणान्लिम्पति स्म तान् । कुड्मलान्पल्लवांश्चैव त्वचो मूलफलानि च ॥ ७४ ॥ यवसानि विचित्राणि स तेभ्यः मौि मुनिः ॥ एकरात्रोषितं तत्र तैत्रिकारो यशस्विनः ॥ ७५ ॥ तं मुनॆि कर्म चैवास्य पमच्छुर्विस्मितास्तदा ॥ अनुकम्पसे गजान्केन कस्मादालिम्पसि व्रणान् ॥ ७६ ॥ इति तेः पृच्छधमानोऽपि न किंचित्पत्युवाच संः ॥ अनतिव्याहृतास्तेन तत्र ते विस्मितास्तदा ॥ ७७ ॥ तं मुनिं कर्म चैवास्य तद्राज्ञे मत्पवेदपन् । तेषां श्रुत्वा वचो राजा महर्षिमभिगम्य तम् ॥ ७८ ॥ अर्धेणाऽऽसनदानेन पाद्येन च महामुनिम् ॥ प्रणिपातेन चाभ्यच्र्य *:स्पृष्टांsग्रे स्तुतिकौशलम् ॥ ७९ ॥ सान्त्वयन्परिपप्रच्छ विनपेन कृताञ्जलिः । भगवञ्ज्ञातुमिच्छामि जन्म नाम श्रुतं च यत् ॥ ८० ॥ दृमनपतिरूपं च र्त्यां प्रीतिं च हस्तिषु ॥ इति तं परिष्टृच्छन्तं भूमिपालं कृताञ्जलिम् ॥ ८१ ॥ मीनसंपदमास्थाय न किंचित्प्रत्युवाच सः ॥ छष्टबॆान्पार्थिवश्चैवं ततो ब्राह्मणकाम्यया ॥ ८२ ॥ अथास्मे धर्मेंवित्साधुः शंशंसाssत्मानमात्मवित् ॥ पुरा हि वारणा राजन्कामगाः क्ामरूपिणः ॥ ८१ ।। चरन्ति मानुषे लोके देवलोके च पार्थिव ॥ अथोत्तरे हेिमवतो महाश्यग्रोधपादपः ॥ ८४ ॥ द्वे योजनशते राजचुच्छ्रितस्तद्वदायतः ॥ ऋषिर्दीर्घतपा नाम तत्राssसीत्सपरिग्रहः ॥ ८५ ॥ * ‘सृष्ट्रा' इति तूचितम् । १ क. °च्च मता° । ख. °च्च सुता° २ ख. °नां व्रणानालेिम्प° । ३ कं: तत्रकारो ।। ४ क. सः ॥ आन”। ९ ख. ग. “छ्राऽग्निस्तु” । ६ क. *वान्ब्राह्मणभै”।