पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/19

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो– [ १ महोरागस्थाने © स तञ्शापर्वेश्ामाप्तान्गजाञ्जग्राह पार्थिवः ॥ तस्मिन्काले यथाख्याते यूथं बद्ध्वा नृपेण तत् ॥ ५८ ॥ चम्पासमीपमानीतं ततः पूज्याभिवाद्य च ॥ विधिना शास्त्रदृष्टेर्न नयकर्तॄंस्तथाsब्रवीत् ॥ ५९ ॥ स्तम्भेषु च यथोक्तेषु स्थैानग्रासे तथैव च । विधिना चें यथोक्तेन यूथमेतद्धि दम्यताम् ॥ ६० ॥ प्रत्यबुवन्नङ्गराजं सवै ते नयकोविदाः ॥ स्वकायेमिद्मस्माकं शेषे कार्यं विचिन्त्यताम् ॥ ६१ ॥ चम्पापवेशाः क्रियतां राजन्स्वस्थमना भव ॥ ते राजनि प्रविष्टे तु यूथं स्तम्भेष्वबन्धयन् ।। ६२ ॥ अथ श्वश्रूषणां कृत्वा स निष्क्रम्याssश्रमान्मुनिः । ते देशमभिसंपाप्तस्त्वासीद्यस्मिन्स्थितं तु तत् ॥ ६३ ॥ तस्मिन्नपश्यंस्तद्यूथं मनसा व्याकुलेन तु । क्षुोगतोऽन्वेषणं कर्तुं पुरा तिष्ठन्ति येषु च ॥ ६४ ॥ ते देशेष्ववगाहन्ते येषु चैव सर:मु च ॥ अपश्यंस्तेषु सर्वेषु चम्पामभ्यूागतस्ततः ॥ ६५ ॥ पदेन मुनिशार्दूलः शोचन्स्नेहेन हस्तिनः । अथ पूर्वेनिर्युक्तस्तु तस्य चेष्टाचरेर्मुनेः ॥ ६६ ॥ थुश्रूषणाद्या निखिलाश्चेष्टा राज्ञं s(ज्ञेs)नुकीर्तिताः ॥ तत्रIssसीना महात्मानो यूथस्य नयकोविर्दूाः ॥ ६७ ॥ । गौतूमुममुखाः संवै सेवॆभूतहिते रताः ॥ तपोनियमेसंपन्नास्तेन यूथुस्य मध्यगIः ॥ ६८ ॥ ददृशुयोंगपद्येन तस्मिस्तु गजमण्डले ॥ श्रीमन्तं ब्राह्मणं कंचिज्जटिलॆ साधुसंमतम् ॥ ६९ ॥ उग्रेणं तपसा युक्तं वेदवेदाङ्गपारगम् ॥ कृष्णाजिनधरं युक्तमृषिमुग्रेण वचैसा ॥ ७० ॥ अपश्यन्मीनसंपन्नं मविष्ठं हस्तिमण्डले ॥ अचिन्तयंस्तु तान्सर्वान्स दृष्टा वारुण्ान्मुनिः ॥ ७१ ॥

  • वशात्प्राप्ता° । २ क. °न नागनेतूंस्त° । ३ क. स्थानं ग्रा° ॥

ऽन्वे° ॥ ६ ख. देशेष्वथावगाहन्ते ॥ ७ क. °युक्तस्तु ॥ क. °ममश्रास्ते तेन । o