पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/18

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ वनानुपतिाध्यायः ] इस्लायुर्वेदः ॥ ; ༣་ । चावॆङ्गीमेिवेंशाभिश्च पीतैश्च भिषर्शिनैः । । मध्येऽपृष्ठुषन्युं चैत्रे तूत्राक्षैतमतेजसम् ॥ ४९॥ तपसा नियमैर्युक्ते कृशदेई क्रियान्वितमू ॥ा ध्रुविक्षमाभ्यां युक्तं च तथाँ ६मपरायणम् ॥ ४६ ॥ *शरण्र्य सर्वभूतानां जटावल्कलधारिणम् ॥ युक्तं परेण हर्षेण क्रीडन्तं सह वारणैः ॥ ४७ ॥ कलभेर्धेनुकाभिश्च भ्रमरोद्गीतिशाखिषु ॥ नानापुष्पसमृद्धेषु हुमखण्डेषु तैः सह ।। ४८ ।। कमलोत्पलरम्येषु विगाहन्तं सरःसु च ॥ उत्पश्रेयं मतिस्तेषामनेनैतद्धि रक्ष्यते ॥ ४९ ॥ कालं तं मृगयामासुर्यस्मिन्विरहितं भवेत् ॥ अनेन मुनिना यूथमन्विष्यामो यथाहृस्वम् ॥ ५० ॥ अथ मध्याह्वकाले तु आश्रमं मुनिरागतः ॥ ऋषिस्तस्य प्रयत्नेन कर्तुं शुश्रूषणक्रियाम् ॥ ५१ ॥ सायाह्नकाले तु मुनियूथमध्यं पुनर्गतः ॥ ' एतत्सर्वं यथावतैरङ्गराजाय कीर्तितम् ॥ ५९ ॥ तस्मै नरो बहिर्भेगास्तथाऽऽर्गेम्य न्यवेदयन् ॥ मूर्ध्नि क्त्वाऽञ्जलुिं पीता महीमास्थाय जानुभिः ।। ५३ ॥ न द्रवन्ति महान्ति च । बहून्पदृष्टपूर्वाणि सत्त्वानि भुवि कानि च ॥ ५४ ॥ सर्वेसस्यविनाशं च राजन्कुर्वन्ति नित्यशः । । तेषां देशहितार्थाय मतियत्नो विधीयताम् ॥ ५९ ॥ ततस्तेषां वचः श्रुत्वा ग्रहार्थे कृतनिश्चयः । ,मस्थितो इति तं कृत्वां यः कालस्तैर्नृिवेदितः ।। १६ ।। गृहीत्वा महतीं सेनां नगर्या निर्ययौ तदा ॥ अचिरात्समनुप्राप्तास्तं देशं यत्र ते गजाः ॥ ५७ ॥ । 'ं * अयं श्लोकः ‘क’ पुस्तके नास्ति । १ क. “भिश्च वश्याभिः पो° । २ ग."व शतार्क” । ३ क. *था देवप° ॥ः ४ क. कषेस्त°, १ क.°गम्यावदंस्तथा । मृ” । ६ क. "णि भद्र" ॥ ७ स:म. विधीयते ।