पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/17

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिक्रिवितो- [ १ महारोगस्पाने विज्ञोरे तान्रोमपाव उपविष्ठो नृपस्तस्रा ॥ पप्रच्छ वदतां श्रेष्ठो सामात्पः सपुरोहितः ॥ ११ ॥ *मयकारानतिश्रेष्ठानभिबौचैवमबुवीत् ॥ पुरा मम सुरैः पीतैर्न्नरो तिो हेिं तोषितैः ॥ ६४ ॥ वाह्ननास्ते भविष्यन्ति वारंणा दिग्गजान्वपा: ॥ अहं जिघृक्षुद्धैिरविान्बैन्पोञ्श्रुतविशारवाः ॥ १५ ॥ fवर्शनेन यथोक्तेन पेष्यतf(न्त)ि हस्तिचारिणः ॥ अथ राज्ञो वचः श्रुत्वा विधिना गजचारिणः ॥ ३६ ॥ मेषपामासुर्वै धीरोस्ते राक्लो हितकांक्षिणः ॥ अन्वेषद्भिर्वने नागानथ दृष्ठं नु तेः पम् ि॥ ३७ ॥ अनुगन्तुं तदारब्धा मुदा परमया युताः ॥ वने यस्याssभ्रमपद्मं नानाहुमसमाकुलम् ॥ १८ ॥ मयूरैः कोकिलाभिश्च रुतं मधुकरैरपि । शैलराजाश्रितं पुण्यं लौहित्यं सागरं प्रति ॥ ३९ ॥ देवानां काननैस्तुल्यं क्रीडनं देवयोषिताम् ॥ यक्षगन्धर्वनारीणां तथॉ चोरगयोषिताम् ॥ ४० ॥ । आलयं सिद्धयक्षाणां दिव्यानां पक्षिणामपि ॥ सिद्धचारणसंजुष्ठं किंनरोद्गीतिनादितम् ॥ ४१ ॥ मृगास्तत्र समं व्याघैर्मैित्रवत्संवसन्ति च । त्दाश्रमं प्रविष्ठं हि तस्य यूथस्य तत्पक्षम् ॥ ४९ ॥ अपइयंश्च मुनिं तत्र सामगायनमाश्रमे । द्विव्यज्ञानसमायुक्तं तपसा जितकिल्बिषम् ॥ श्रीमन्तं सौम्पबनिं सर्वभूतहिते रतम् ॥ ४३ ॥ पुनस्ततो निनीषद्भिर्दृष्टं यूथर्मेदूरतः । भद्रमन्द्रमृगैर्नागैरुपेतं हि मनोरमैः ॥ ४४ ।। ५ अयमर्धश्लोकः ‘ग' प्ररूतके ‘अहं :' इत्यतः प्राग्दृश्यते । # ‘अयं श्लोकः ‘क' ཟླ་བ་ : hའི་ཀྱཱ་ इत्यत # ‘लौहित्यं लोहितत्वे स्यात्क्लीबं पुंसि नदान्तरे ’ इति मेदिनी । * क. ‘ज्ञातान्रोम° । २ ख. "वायेदम” । ६ ख. हितैषिभिः ।। ४ ख. हवमचारणः ॥ ३१ ॥ ६ क. "न्यान्मुरवि° ॥ १ ख. ‘राखवूौ हि*। ७ख. केश्’-८.ख. ग्र, “सुंतृष्टं ५९, क. “मथोऽप्रतः ।। ९० कि. "गैर्येयै” ॥