पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/16

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o वनानुचरिताध्यायः } इस्लयायुर्वेदः, - - 竇 दण्डकमण्डलूपेता दीप्यमानाः स्वतेजसा ॥ यज्ञोपवीतसहेिंता अक्षमालाविभूषिताः ॥ २९ ॥ नाकवत्छ्वर्णधारा महीवश्च मुंमेखलाः ॥ , । पातालवत्तपोनन्तान्त्रिषु लोकेषु मध्यमे ॥ २३ ॥ रविबिम्बसमाकाराः षंत्रिंशन्नुपक्षोवेिदाः । *अपइयश्नागताश्चम्पां युनयः संशितव्रताः ॥ ९४ ॥ } गङ्गाया:’ इत्यादि कुलकम्'( سسسسسس 0000 S SS SS 00 TT 00TC TT TAAA AAAA AAAA AAAATT TTT AA AAAA AAAA AAA "ll * गोतमं बाग्निवेश्यं च राजपुत्रं चे बोष्कलिम् ॥ २५ ॥ 。やー ● . سپ۔ بہ- . -سستس۔ काश्यपं भ्रुगुशर्माणं भारद्वाजं च सोबळम् ॥ काङ्खायनं च ग्राग्र्पं च रैभ्यं चेव बृहस्पतिम् ॥ २६ ॥ । अरिमेदुं च *ाण्ड़ब्षं कुमुदं ते तथैवं चे । याज्ञवल्क्यं हिरण्यं च भ्रुणुं चाङ्गिरसं तथा ॥ २७ ।। पॅराशरमचूडं च मुतङ्गं चेोर्मिमालिनम् ॥ सारस्वतं सच्पृवनं पुलुस्त्यं पुलहं क्रतुम् ॥ २८ ॥ विश्वामित्रं वेशिथुं च जझिं च भार्गेवम् ॥ भेगुस्त्यं च त्रिंशुङ्कं च मरीच्पृत्रिमुपवॆणम् ॥ २९ ॥ रृीर्घे परिक्रं कांयं नारदं छ्रवन्दितम् । एतानन्यान्महाभागानागतान्सुरशासनात् ॥ ३० ॥ दृष्टॆव परमर्मातो राजा विस्मयमागतः ॥ , *श्रत्युत्थायाssसनात्तूर्णं स्थित्वा चाभ्यच्य तानृपः॥ ३१ fअघेणाssसनदानेन पाद्येन च परंतपः ॥ स्तूपमानस्तु राजा तैः कुशळं धर्मसंमतम् ॥ ३९ ॥_ * इतः पूर्वं ‘धनकार्याणि लेीकॆानां राजा सन्मृत्रिभिः सह' इति ग. धिकः पाठः ।। o & * पुस्तकद्वये लोकाधेत्तिरमेव लोकाङ्क( २९ )दानं कृतमतो ज्ञायते-‘प खुटेत; इति। + अयमर्धश्लोकः ‘क’ पुस्तके नास्ति । * अयमर्धश्लोकः ‘क’ पुस्तके, उत्तरार्धभूतः । १ ख. ग. समेखला: । २ ख. वाक्कलिम् । ग. वाक्पतिम् । ३ क. चाङ्गिरसं चैव पुलस्त्यं पुलहं त°। ४ ख. ग. पाराशरमरम्बूडं म°। १ ख. ग. ६ ख. ग. अगस्ति ।