पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/15

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो– । १ महारोगस्थानेआसनेस्काञ्चने र्दिव्ये नानारत्नविभूषिते । उपविष्ठो महीपालः मजाञ्छुस्वंहिते रतः ॥ ८ ॥ तपसा भावितात्मा वै राजा राजीवलोचनः ॥

  • ( अङ्गानाम् इत्याचेकान्वयम् )

गङ्गाया दक्षिणे तीरे ब्रह्मर्षिगणसेविते ॥ ९ ॥ स्वंगीरोहणसोपानकृततीर्थकृतापहे (?) ॥ मातेव मुक्तिजनूने पदन्यासकृताश्रमे ॥ १० ॥ शालतालतमालैश्च मियाळेर्वञ्जुलैश्चिते । पुंनागाशोकबकुलैर्भूषिते चारुचुम्पकैः ॥ ११ ॥ सह्वकारार्जुनाश्वत्थवरामलकजम्बुभिः । कदम्बोदुम्बरप्लक्षेनोनाद्वृक्षैश्च शोभिते ।। १२ ।। कमलोत्पलकह्लारपुष्पगन्धाधिवासिते । शुककोकिलसारीभिः कोककेकारवै रुते ॥ १३ ॥ ३ीतमन्दसुगन्धेन मारुतेनोपसंस्कृते ॥ * ।। यक्षगन्धर्वनिलये सिद्धचारणसेविते ॥ १४ ॥ सवैलक्षणसंपन्नं सर्वेविद्यामृशोभितम् । धर्मार्थज्ञानतत्त्वज्ञं तथां शक्रोपमं वपम् ।। १५ ।। > चन्दनागुरुकर्पूरदिग्धाङ्गाभिः सुकेशिभिः । दिव्याभरणभूषाभिमानिनीभिश्च मोद्वितम् ॥ १६ ॥ पीनोन्नतस्तनभरक्षामाङ्गीभिर्मृगाक्षिभिः”(?) । मुकङ्कणरवोपेतैर्वीज्यमानं तु चामरैः ॥ १७ ॥ महाबला महाकाया कुञ्जरा वनचारिणः ॥ कथं वक्ष्या भैवन्त्येते चिन्तपन्तं मुहुर्मुहुः ॥ १८ ॥ -इतिहासकथा: काव्यं श्रोष्यमाणं मनोरमम् । । श्रिंतं मुरगुरुपॆख्यै: पुरोधोभिश्च मन्त्रिभिः ।। १९ ।। मुखासीनं तु तत्रस्थं पौरजानपदैः सह । मेरिता भाविविधिनं व्याभरणभूषिताः ॥ २० ॥ जठामुकुटधतो रो मोक्षद्वारपथानुगाः । । कन्दमूलफलाहाराः कौपीनवसनादृताः ॥ २१ ॥ ग. °तीर्थे कृ°। २ गृ. °श्रमः ॥ १० ॥ ३ ख. ग. °लैर्युते ॥ ४ ख.

  • चं । * ग्न ग. , * प° । ७ क. °ना दिव्याभ° ।