पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/14

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तंत्सद्ब्रह्मणे नमः । हस्यायुर्वेदः । तत्र प्रथमं महारोगस्थानम् । तत्र प्रथमेी बनानुचरिताध्यायः ।। श्रीगणेशाय नमः ॥ पत्यूहव्यूहविच्छेढकारणं गणनायकः ॥ जयति स्थिरसंपत्तिगेजभंक्तनिदृशैनः ॥ १ ॥ आमोदश्च प्रमोदश्व मुमुखो दुर्मुखस्तथा ॥ ’ अविघ्नो विघ्नहृतो च हेरम्बो गणनायकः ॥ २ ॥ लम्बोद्रो गजमुखो धूम्रकेतुगजाननः ॥ सर्वकार्येषु हेरम्बनामान्येतानि संस्मरेत् ॥ ३ ॥ वनानुचरितमध्यायं व्याख्यास्यामः अङ्गानामधिपः श्रेष्ठः श्रीमानिन्दुसमद्युतिः ॥ वेदवेदाङ्गतत्वॆझः सर्वशास्त्रविशारदः ।। ४ ।। येनेयं पृथिवी सर्वा सशैलवनकानना ॥ चतुःसामरपयैन्ता भुक्ता इंमिततेजसा ॥ ५०॥ स रोम्पावो वपतिश्चक्रवर्ती महायशाः । मेधावी धर्मैवान्धीरो निर्जितारिः प्रतापवान् ॥ ६ ॥ •अङ्गदेशेष्वभूञ्छूीमान्रोमपादो महीपतिः । गजारोहणशाक्रेव(?) घृतबुद्धिर्जितश्रम: ॥ ७ ॥

  • अयमर्धलोकः कपुस्तके नास्ति । उत्तरार्धमात्रं लिखित्वा । ( ७ )स्तु लिखितः । * * -

.१ झ. “भाकिनि”। २ क, “स्वज्ञो वदान्यः सर्वशास्त्रवित् ।।' ग. “के च धू° ।