पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/349

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३* पालकाप्यसुनिक्रिषितो- 'tु ष्णेन संक्रेण गात्राणि शस्त्रेस्पेत् । ततोऽस्य गात्राणां गार्तरमुपजायते । व्याधिश्च नश्यति । युवका पशबारेण घृतेन भोजयित्वा) रसमधुपानं दद्यात् । एतदेव नु दानलुतबपक्षीणनिपतिव्रणशोषिणां गाअरोमाविसृतानां मोदप() मेतेनैव सर्व शाम्यन्ति । बलवीर्याणि" “बतिप्रमुच्यते ॥ तत्र श्लोक:- te इत्यागन्तोः क्रियाः मोक्ता मया पार्थिवसत्तम । गात्ररोगस्य नागानां यथावदनुपूर्वशः ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने, आगन्नुगात्ररोगो नामेकसप्ततितमोऽध्यायः ॥ ७१ ॥ अथ द्वासप्ततितमोऽध्यायः ।। अङ्गो हि राजा चम्पायाँ पालकाप्यं स्य पृच्छति । गात्ररोगाः कतिविधा दन्तिनां संप्रकीर्तिता: ॥ विज्ञानं च कथं तेषां किंच तेषां चिकित्सितम् । तन्मे त्वं पृच्छतो ब्रूहि गात्ररोगान्पृथग्विधान् । स प्रुष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ रूपतः षोडशविधा गात्ररोगा हि दन्तिनाम्। स्तब्धं *निपातं निषिपष्टं ििहतमाहतं तथा |l शूनं संकुचितं भग्नं *ग्लानमावेक्षितं च यत् । निर्वॆष्ठितं च विज्ञेयूं. मोटितं मथितं तथा ॥ *एकाङ्गशाफमपृष्टच्छित्रं *विच्युतमेव च । इति षोडइा संस्थाना दन्तिनां गात्रसंश्रयाः ॥ व्याधयस्ते समुद्दिष्टाः शृणु विस्तरलक्षणम् । तत्राssदी स्तब्धगात्रस्य लक्षणं संप्रवक्ष्यते ॥ خالد '-* ‘निघातम्' इति पाठो भवेत्, अग्रे 'संनिहन्यते’ इति वक्ष्यमाणत्वात् । ? निपिष्ठ' इति त्वग्रेमग्रन्थानुरोधात्। : 'विनतम् इति युक्तम् विनतस्य चिकेिसितम्' इत्यग्रिमग्रन्थानुरोधात्। ° म्लानम्ं। इति त्वग्रेमग्रन्थानुरोधात्। + आवष्टितम्' इति त्वग्रे वक्ष्यते।* एकाङ्गशोष' इति त्वग्रेिमग्रन्थानुरोधात् । $ अपृष्टच्छिन्नस्य निदानलक्षणानि त्वग्रे नोपलभ्यन्ते पुस्तकद्वये। * भ्रष्टशब्देनाग्रे वक्ष्यते । १ क. °हितं मोहितं । २ क. °क्षितं तथा ॥ नि° । ख. °क्षिते च । عشك-سسسسسس