पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/348

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

st आगन्तुंगाधरोगाध्यायः ] एस्यायुर्वेदः । । ३ १७. त्वा परिषेकमस्य शीतलेन बारिण(द्विपस्यावकारयेत्। ततो गुन्द्रामूलको. रुक्षणि पेषयेत् ।”“स्वाधृतैरवैश्व पुष्पन्यथ्य(?) कारपेत् । प्रलेर्प पृक्षुभग्रोधाश्वत्थोढुम्बरमधूकरजोद्दनार्जुनकदम्बत्वंग्भिः क्षीरपिष्ठाभिः प्रलेपयेद्गाब्राणि।नैलवखुलवेतसेश्लेमालिन मूलानि पवतिलकसेरुककल्कमिश्राणि सर्पिःक्षीरेण संयोज्य गात्राण लेपर्ने कुर्यात्•। कुमुदोत्पलपद्मबिशमुणालशृङ्गाटककसेरुकाकख्कपिष्ठाः क्षीरघृतसंयुक्ताः मलेपः । यवतिलचूर्णानि पद्मककसेरुककल्कमिश्नाणि घृतेन पयसा वाssलोड्य गात्रलेपं कुर्यात् । यवगोधूमतिलचूर्णानि पद्मककसेरुकमिश्राणि श्वक्ष्णपिष्टानि घृतसंयुक्तप्रलेपः । पोटगलगुन्द्राणां मूलानि, इक्षुवालिकानां(?) बस्तमूत्रयुतानि पिष्ट्वा क्षीरेण घृतेन च लेपं गात्राणी कुर्यात् । ततश्व प्रदेहान्यथाक्रर्म पुञ्जीत। अनेन प्रयोगेणाssगन्तुर्गात्ररोगः प्रशान्तिमुपगच्छति । अथ बलातिबलयो: पलशतं तोयवॆि३ातिप्रस्थे जज्ञैरीकृत्य प्रक्षालितं तञ्च पादावशिष्टमर्वेस्थापितं समवतैितनिष्क्ार्थः कृत्वाऽवतारयेत् । पयसश्चत्वारः पस्था यष्टिमधुकदेवदारुद्रणां द्विपलं पेष्यमधिश्रयेत् । तत्र तैः पश्वतैलपस्थान्समालोड्य साधयेत् । सिद्धमपतिस्राब्यावतार्याभ्पङ्गपाननस्तकर्मसु प्रयोजयेत् । तथैनं यवबदरसंयुतं सशर्करं शीतलं सपानं पापयेत् । ततश्चैनं शतधीतेन घृतेनाभ्यज्य चन्दनोशीरसारिवाहरिवेरपद्मकमधूकप्रपौण्डरीकफलैः सघृतैरेभिः प्रलेपयेद्गात्राणि । अजावराहमहिषगोमेदांसि कुकुटोशिशुमारौद्यैः सह विपाचयेत् । गात्राणि चास्याभ्यञ्जयेत् । एतद्भग्नविच्युतचलितं विशिष्टानां चलिसंधानं भवति । काकोलीक्षीरकाकोलीजीवकर्षभर्धिमुद्रपर्णीसारिवानन्तामेदामहामेदायष्टीमधुकससादनत्वग्भिः क्षीरं विपाच्य शीतीभूतं शर्करायुतं पाययेत् । सर्पिषा वाऽस्पाभ्यक्षयेद्गात्राणि । अहिंस्राजम्बूत्वचं चूर्णीकृत्य यवकुल्माषनि(मि)श्रेण येनेमे “साऽप्यपाचयित्वा शीतलेन गात्राणि लेपपेत् । बिसमृणालशृङ्गाटककसेरुकाभिः कल्कपिष्टभिघुँतसंयुक्ताभिगौत्राणि प्रलेपयेत् ।.शाकोदुम्बराणां त्वचं मतवेतस(?)मूले पयसा च सिद्धामवतारयेत् । एतदभ्यङ्गपानबस्तिनस्यकर्मरूपयोजयेत् । तथाssसां गोमहिषाजोवीनां मूत्रपुरीषाणि दधिघृतदुग्धैः संयोज्य क्ाथयेत् । तत्र वापे वाल्ली(ह्ली)कॅमानीय पत्राणि पवतिलपिष्टलवणानि पाचयित्वा(ॐतेनास्य सुखो

  • धनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तके ॥ १ ख. पीषयेत् ॥ २ क. °तैरेवैश्वपु°॥ ३ ख. °त्वद्भिः क्षी°। ४ क. °नव°। ९ क. “क्षुमीलि” । १ क. “वतारितं ।। ७ क. *रादेः स” । ८ क. “ष्टानि घृतसं

युक्तानि गात्रा° ॥ ९ क. °जातीनां । १० क, °कमपनी° । ४३