पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/347

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६ सा वि पटुकम्, तद्वक्ष्यामः-संभवति सर्वेगात्रेण भेषि । पाषाणशकंरोपमईनवग्राक्रमणर्वशास्फोिटनशैथिल्यशैंलसङ्गो भवति । तम्रोद्धृष्टदग्धलविप्रकीर्णप्रविरलगतिरलसः कर्कट षद्गतिं भजते । प्राप्य चाश्मलोष्टशरधानवर्ती महीं मन्दगतिरगतिर्वा भवति । शर्करोन्मथितैनतविनतसंधिपंििर्षणपुरोनखान्तर्नखतलपर्यन्तगतिर्भवतीति तलसङ्गः । प्रस्तब्धयोहहरणं कृच्छ्रादवनमनं वाँ तस्य मोहस्येति मोहसङ्गः । अपस्कारकक्षविक्षोभस्तम्भः कृच्छादुपवेशनमनुपवेशानं वा निहरणगमनमित्यपस्कारसङ्गः । उरोन्तमॅणिविक्षोभावशेषोत्सङ्गगुहाभागप्रत्यङ्गानामंसदेशानामुद्धरणं गमनप्रवेशनं च स्यादित्युरःसङ्गलक्षणम् । मत्पङ्गसांकपैमुखशिरःशिरोधराणां कृच्छ्रादुद्वहनमित्यंससङ्गः । सर्वलिङ्गं दर्शयन्तो(तः) सर्वसङ्ग इति । सर्वेसङ्गे सर्वेश्वयथुर्वैदनस्तम्भगतिवैकल्यानि नियतानि भवन्ति । स च त्रिविधः-साध्यो याप्यः प्रत्याख्येयश्चेति । तत्र निर्भुग्नजः सर्वे” “सर्वापर्वभङ्गस्वमध्यव्याधेर्बद्वनपरिग्ला” “ 拳●碧曼 季季争* "संवत्सरोपलक्षणाद्याप्यानि भवन्ति।शेषाश्च भिषक्सात्म्यौषधकालसंपदा सिध्यन्ति । सीष्ठाव(?)द्विविधा प्रतिक्रिया तस्य च ॥ तत्र श्लोकः इत्युद्दिष्टः समुद्देशः षडाबाधे यथाक्रमः । चिकित्सितमप(त)स्तस्य विस्तरेण प्रवक्ष्यते ॥ अथाssसनस्थं महर्षिमभिवाद्याङ्ग उवाच रोमपादो भगवान्-‘यदुक्तं भगवता आगन्तोगात्ररोगस्य महाबाधस्य लक्षणम्, तच्छ्रुत्वा महन्मे विकल्पं मनसः । संवृत्तस्य चिकित्सितमुपदेछुमर्हसि भगवन्' इति ॥ अथोवाच पालकाप्यः-उतं मया स्वादेहसमु(त्थ)स्योत्पत्तिलेक्षणं चिकित्सितं च माणवर्तोर्लक्षणं च । आगन्तीरिदानीं चिकित्सितं वक्ष्यामः । तस्याकुनि बहुशः पानीयेन शीतेन सेचयेत् । कुठ्यां च रक्तमृत्तिकया लिप्यते । : बुरसार्जुने कदम्बकेसरकेतकसप्तच्छदबाणासननीपकुटजपुंनागतिलकाब्रतकपाटलकुकुर(रुव)काङ्गोल्लधर्वधन्वनरकोत्पलकहलारसौगन्धिककुमुदेप्रिकीर्णेभूमिभागरथैश्च (?) पुष्पजातिभिरातेवैर्येथोपपथ्याशोभितसाध्या गावः (?) " 'कश' इति स्यात्। + स्तलसङ्ग' इति स्यात्। " संवत्सरोपेक्षणात् इति स्यात् । १ क. "त्रोष्टदग्धस्य स्फु° । २ ख. °तविन° । ३ क. ख. °पार्थिपु° । ४ क. ख. वातवातस्य । ९ क. °धेववृद्वद्ध° । ६ ख. °ट्यां श्वरक्त° । ७ क. °वलध° । ८ क. °यैकपु° ।