पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/346

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

$t आगन्मुगाश्ररोगाध्यायः ] स्त्यिायुर्वेदः । । ३३६ मि्रतिक्रियश्च। कफपवनपितसंनिपातारमेको देहजः पूर्वमेवोक्तः । तत्राssगन्तीपॆक्षणमुपदेक्ष्यामः । स द्वादशविधोत्प(*त्तिरिति य)दुक्तम्, तद्वक्ष्यामः । पैतनभ्रंशनस्खलनविनिखातवधबन्धनाभिघातप्ररोषपुवनलङ्घनगुरुहरणभारोद्वहनदुःस्थानशयनानीति । तत्र गिरिकूलोच्चपातो निषमगमंनात्पतनम् । पिच्छिलशिथिलपातनाङ्गेशनम् । स्थाण्वश्मलोपेष्टाविषयान्धकपानास्त्वेवम्(?) । विनिस्वातनं विनान्तगमनात् । गुर्वेतिमात्रविरमाप्नवस्वनाद्वधबन्धनापत्तिः । मतिगजविषाणास्यध्वनमस्वलम्(?)मधुध्वा शरशक्त्यृष्टितोमरपाजनादभिघातापत्तिः । परोषो द्विविधः-कमध्विगमनं चेति । तत्राभि(*गमनपति)गमनाद्पकर्षणयोगान्नाम साधूपक्रमाङ्गो मूत्रमण्डलानुकारवीथीनां चातिमात्रगमनादखिलचरणदेशेष्ववसी(सा)दनाञ्च कर्मेपरोधापत्तिर्भवति । “३ातिमात्रादध्वगमनापत्तिः । दानाध्वपरोषापत्तिः । गात्राणां युगपदुत्पतनं प्ठुवनम् । ममिल(?)विज्ञेपमेकैकशो लङ्घनम् । वारिपरिखासंक्रमणादिभिईंक्षप्राकारकपाठस्तम्भाभिघातादेवादाम्लरिनागमर्दनाद्रित्तिप्रभृतीन मर्दनम्।'गुरुहरणानाप्र””अतिप्रमाण(*भारवतेव संविहता) भारोद्वहनम् । विषमेऽश्मस्थाणुसंबाधाहुःस्थानशपनम् । आपत्तिहँतुरुत्पत्तिरित्यनर्थान्तरम् । षडाबाध इति यदुतं, तदनुव्याख्यास्यामः-आधावनमेतद्भव्याविधविच्युतपरिम्लानैविशेषसङ्गाः (?) ॥ 宫 गात्रसङ्गो द्विविधोsभिविज्ञेयः संधावसंधौ वा । तत्र संधिगो द्विधा-निर्भुग्नः सवृत्तश्वेति । एवमन्यत्रापि । तत्र निर्भुग्ने +मत्तियेर्वसश्वासपर्वतेसट्रे(?)संहरणगमननिर्वन्तिर्मरणं च । मपि(?)रक्तपवनसंध्यावेधो द्विविधो *वाभ्यङ्गोत्तरश्च । व्यवपि (?) रक्तपर्वसंभवं द्विविधमभिज्ञेयम् । तत्र रक्तमन्त्रस्खलनात्मकं भवति । पंतनप्रभ्रंशनपुवनविहरणानामेकम् । तस्य खलु लक्षणनि श्वयथुवेदनादाहपरिशोषदौर्मनस्यानि । रक्तजे स्तम्भगतिवेदनोवैकल्पानि । यव्योपरिम्लानं नाम प्रवृद्धे वा शस्रकर्मणि वा सिरा यदा विच्छिन्ना स्यादोपतं मा(?)शोणितमावहति गात्रेषु, तदा शोणितक्षयाद्वायुगात्राणि शोषयतीति तं गात्रम्लानं विद्यात् । विश्लेषणं नाम विशिष्टं नामास्यामसंवरणसंधावोत्पद्यते ॥

  • धनुश्चिह्नत्रयगता वणी भ्रष्टाः कपुस्तकात् ।। f ‘गुरुहरणं नाम' इति भवेत् ॥

% 'विलेषण' इति भवेदुत्तरग्रन्थानुरोधात्। + मत्तैयैर्व इतेि स्यात्। % निवृत्ति' इतेि स्यात् । f ‘बाह्योऽन्तरङ्गश्च' इति स्यात् । - १ क. पूर्वोक्तः । २ क. पवन° । ३ क. °मनोत्प° । ४ ख. °धिष्ठगो । ९ ख. पवन” । ६ ख. "नाविकल्पानि ।