पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/345

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३४ पालकाप्यमुनिबिरचितो- [२ क्षुद्ररोगस्थने दसेको गात्राणां कुर्यात् पाठातिविषाहिंस्रावचामधुकलाङ्गलीमूलानि लोधलथुनप्रणेण्डरीकष्टकनासामजिष्टाहरीतकीद्विइद्रिश्पिङ्गतण्डुललवणकिण्वातसी *“ ” “त्यर्थं क्षीरं चास्य सर्पिस्तैलाभ्यां संयुक्तं नित्यमेव पानम् । पण३पतोऽनेनास्य गात्रस्तम्भवेपथू( 'नश्यति ) भोजनं चास्मे रक्तशालीनां ज्ञाङ्गलः रसविद्धां दापयेदिति ॥ तत्र श्लोकौ भवतः इति दोषसमुत्थानां कीर्तिता भेषजक्रिया । चतुर्णा गात्ररोगाणामुत्पत्तिश्च सलक्षणा ॥ स (य) एतान्साधयेद्वेद्यो गात्ररोगान्यथाविधि । स पूज्यः सततं राज्ञा दानमानपरिग्रहैः ॥ इति सांनिपातिक: ॥ इति श्रीपालकाप्पे गजायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने गात्ररोगो नाम सप्ततितमोऽध्यायः ।। ७० ।। ASAAAAS AAAAASMMMSAMA AMMMSAAAAASA SAASAASAASAAAS अथेकसप्ततिमोऽध्यायः ।। अथाङ्गपतिरवहितमनाः समासीनमग्रिकल्पमुवाच पालकाप्यम्-“भगवन्, बनेष्वधिकबळसत्त्वगुणयुक्ता न्तिनः” इत्येवमवन(ग)तोऽस्मि। तत्र तेषां विहसान्रणगमने रोगमुपलक्षयेद्गात्राणाम् । स कथमुत्पद्यते व्याधिः । कतिविधाबाधः, कति सङ्गाः, कतिविधं चिकित्सितम्, कथं च भंझब्पा(?)वेवति विच्युतिविश्विष्टपरिस्रस्तानि जानीयात् । इति । कश्वित्सद्युत उत्पद्यते, कश्वित्तलेन, कश्वित्प्रेोहे, कश्विदपस्कारेण, कश्विदुरसा, कश्विदंसे, कश्वित्सर्वदुःखिता,(?) इति ! तेषां तत्त्वतो ज्ञानं साध्यपाप्पप्रत्याख्येयोष्णशीतोपक्रमोपक्रमणीयांश्व व्याधीन्यदि सतपर्तिठी(?)हिमकरचरणनयनाविष्ठाता(?)इत्युक्त भगवता (?) ! * अथ विनयादवनतशिरसमङ्गराजमवेक्ष्य पालकाप्योऽब्रवीत्-दन्तिनां खलु महाराज द्विविधो गोत्ररोगो भवति-आगन्तुर्दैहुजश्वेति% | षडाबाधो

  • अत्र किंधित्वुटितमिव प्रतिभाति । प्रक्षिप्तमिह प्रतीयते । * अत्रैव 'द्वादशाविधोत्पत्तिः' इति श्रुटितं प्रतिभाति ‘स द्वादशविधोत्पत्तिरिति यदुक्तम्' इत्यप्रेिमग्रन्थानुरोधात् ।

१ क, भग्रव्यावेवतिविश्लि९ ।। २ क. १धीन्स यदि । ३ क, °तियो हि° ।