पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/344

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्त्यिायुंर्षेवt*’ ቆዩ'ዩ क्षनासामधुकविदारीजुषसारिषाभिः पयसा च घृतं मंध्यमपाकं कारयित्वा पाययेत् । सर्पिषा सुस्रिग्धं मुद्रौदनं भोजनमुपहरेदिति ॥ तत्र प्लेक: मद्देहैः शीतलैः स्निग्धैर्मधुरैः पानभोजनैः । पैतिको गात्ररोगस्तु प्रझान्तिमुपगच्छति ॥ ( इति ) पैत्तिकगात्ररोगः । असाम्ये त्वन्ते मिथ्योपचारान्मधुरस्रिग्धभोजनाह्यायामाध्वनोरप्रयोगाच्छेषमा प्रकोपमुपगच्छति । स वारणस्योपसृत्य गात्राणि विष्टभ्य तिष्ठति । ततोऽतत्व(?) गात्राणां कारयेत् ॥ अतसीतिलसर्षपमाषविडङ्गानां चूर्णानि सक्तुभिः संयोज्य तैलदधिमुरालवणघृतसौवीरकयुक्तेन सुखोष्णेन गणेन प्रलिप्य गात्राणि, अजगोमहिषाश्वाश्वतरकरिकरभाणां मूत्रपुरीषाणि प्रभूतलवणेन मुस्रिग्धानि पाचयेत् । तेनास्य सुखोष्णेन संकोरेण बहलेन गात्राणि प्रलेपयेत् । श्लेष्मोएसाध्यय(?) जाङ्गलं पौष्णवीर्यं च संप्रदापयेत् । यवानं चैव पिप्पलीशृङ्गवेरं सतैलं चूर्ण पाचयेत् । समरिचं भोजयेद्वयाधिप्रशमनं च सपञ्चलवणां मधुमिश्नां पाययेत् ॥ तत्र श्लेक: तिक्तं च कटुकं चास्मै भक्ष्ये लघु तथैव च । भोजनं दापयेद्वैद्यः श्लेष्मरोगं(गः) प्रशाम्यति ॥ ( इति ) श्लेष्मज्ञो गात्ररोगः । अथ विषमापरगात्रनासामाकर्षणात्सहसातिख्नेहातिरीक्ष्याति”” “सर्वधातुप्रकोपो भवति । प्रकृत्या चास्य धातवो दोषाश्चान्योन्यमभिवधैंयन्ति। (त) तः सांनिपातिकश्च जायते गात्ररोगः । ततः श्वयथुरत्यर्थे ग्रथितेषु स्थानेषु मभिद्यते । असृक्स्रवति प्रभिन्नश्च पुनरौध्मायते । पुनश्च सहसैव पैभिद्यते । सर्वेधातुलिङ्गानां चात्र संपुवो दृश्यते । तेनाभिभूतो वारणो दैन्यमत्पर्थं माणमांसक्षयं च लभते ततः सांनिपातिकेनाभिभूतस्य चिकित्सितुमुपदेक्ष्यामः। यावदस्रक्प्रस्रवति तावत्पित्तशोफोतैः प्रदेहैरुपक्रमेत । उपक्रमो नेकृतय(?) योगवसतैिलघृतैः सदा गात्रसेकः प्रशस्यते । खदिरकदम्बाश्वकर्णश्लेष्मातककन्द(द)रनलवंशवञ्जुलशिथ्रविछपित्तगर्दभद्धिातकानां पत्रभङ्गान्समानीय महास्थाल्पामावाप्य सलिले पाचयेत् । सहासविषातर्कारीगमूतकापत्रभङ्गान्गोमूत्रेण निष्काथ्प ततोऽस्य गात्राणां नाडीस्वेदं कुर्यात् । तेनास्य वे(स्त्रे) १ क. °रीकुशसा° । ९ क. °पेोऽतिप्र° ॥ ३ क. प्रतिभि° ।