पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/343

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o' or , o, of r

'·ტ (7% ;t : ، وهي من &','

%

  • ३२ पालकाप्रसुनिक्रिषितो-'ुदै wo-,

छेन दुग्धालोडितेन पुनः पुनः शशृंहपेद् । निर्घेरेहबेलिाषंषं त्र्यहं पञ्बार्हं बा सिद्धार्थकासीसविकंहन्त(?)नागरमधुपष्टिकालोधचूर्णेन मणानवचूर्णयेत् । ऊर्ध्वं वा सप्तरात्रं तु सततं तेलेन सार्पषा वा परिषेषयेत् । त्रिसप्तारात्रादूर्ध्वं द्वित्रणीयोक्तेन विधानेनोपचरेत् । तैलसेकश्वाश्रावणारोहणात्सर्वममि-षिच्यमानं स्नेहेन प्रवे(दे)शो कोऽप्यपलेपविमाननात् । अङ्गिो ۰۰۰۰۰۰۰۰۰۰۰چ द्वेष्टनप्रसुप्तिः स्फुरणतोदार्तिभेदादीन्विशेषाञ्जनयतीत्पॅनशनशूलत्रयरूढव्रणमपि परिषेचपेत्। सूपचण्डत्रणव(त्)वातप्रोत्कारिकायाक्षाहाज्य (?)च पूर्व पाणिना मर्दयेत् । ततो लगुष्ठानविधानैर्यथायोगं परिमर्दनं मृदूकरणार्थ क्रमशः कुर्यात् । स्रायुशिरासन्निजीलकत्वरामांसमेदसा प्रसुप्तगुरुकाठिन्यां जानुसंकोचनचक्रस्फुरणोद्वेष्ठनोत्कम्पतोदभेदनमुतत्वं कृपतोपनाह्रस्वेदस्य विविधेर्मैर्दनैर्जयेत् । तत्र श्लोकौ भवतः यः स्वेदैः क्रमविहितं” “” “रभ्पङ्गैरनिलहरैश्च पानभोज्यैः । कुर्यात्स पणुदति गात्ररोगमुग्रं नागानामनिलसमुत्थितं क्रमेण । एतांश्च क्रमविहितान” ” “शास्त्रोक्तं विधिमनुम्रस्य यस्तु कुर्यात् । सत्कार्यः स भवति पार्थिवॆर्महात्मा” ”वेदहरिहवनेषु वज्रहस्तः ॥ ( इति ) वातिकगात्ररोग: ॥ उष्णकर्मणोऽत्यर्थयोगादत्यशनास्व(g)गमनात्कटुकोष्णाम्ललवणसेवनाद#यर्थयोगात्पित्तं प्रकुपितं भवति । तस्यातिमात्रं गात्राणि दह्यन्ते । तेनातीव बेदनार्तश्व जिप्रति वेपथुश्वास्योष्णत्वमतिमात्रे गात्राणी लक्षणम् । रक्तपित्तर्यो: स्ववर्णयोरन्यतमवर्णं शरीरं भजति प्रभेदश्वास्य क्षिप्रमुपलभ्यते गात्राणाम् । तस्प मुरासंप्रयुक्तेन घृतेनाभ्यङ्गं कुर्यात् । तैलेन च सर्जरसयुक्तन कबळेन वा सर्पिषा दूर्वीमृणालमुस्तमधुकमाञ्जष्ठापद्मकभद्रदारुक्रमात्(!)न तीर्वधिमे(?) कुघृतैः संयोज्य लेपयेद्गात्राणि । अथवा-पद्मोत्पलकुमुदशृङ्गाटकशैवलबिशानि वेतसेक्षुमानीनो मूलान सकहलारमुनिषण्णकानि पेषयेत् । तैरपि कल्कैर्दधिसर्पःसंयुक्तै: प्रलेपयेत्। अथवा-पद्मकोशीरयवचन्दनमक्षिष्ठाहरवेराणि समभागैानि दांधयुक्तघृतेः संयोज्य लेपयेत् । दात्रा “”वा मधुकचन्दनसहाद्राक्षाक्षेोद्रोशीरकुमुदोत्पलपृथ्वीकासारिवापिष्ठहरिवेरतृणशूल्यकालाशीतशवातिल विषमृणालपवकुर्मतांश्च सर्वाणि समभागानि दुग्धे पेषपित्वा तेन सघृतेन कल्केन मदिग्धगात्ररोगः पैत्तिक: प्रशान्तिमुपगच्छति । जीवकर्षभशार्केराश्व १ क. °तदाह° ॥ २ क. °त्यशन° १ ३ क. °योश्व व° । ४ क. °भर्तीश्व ।