पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/340

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० गात्ररोगाध्येॉयेः ] .हस्त्यायुर्वेदः । ३२९ पापयेत् । अथवा—त्रिकटुरसोनवचासर्षपक्षुद्रमत्स्याँश्व संक्षुद्य प्रसन्नया सह संयोज्य पापपेत् । पायितो विमुक्तहृदयो भवति । अथर्वा-त्रिकटुरसोनरजनीतिलचूर्णदधिमस्तुसंयुक्तमाजं पयः पापयेत् । कर्कटकरसं वा पाययेत् । सुरूत्री भवति ॥ इति वातिकहृद्रोगः । अथ पैत्तिकः-कटुतीक्ष्णोष्णाम्ललवणक्षारभोजनैः पित्तमुदीर्णं हृद्रोगं जनपति ॥ स भवति भक्ष्यभोज्यद्वेषी विमना वेिकीर्णहस्तः परिमूत्री, वेितमति ध्यायति । संतप्तशरीरः शीताभिलाषी सलिलावगाहच्छायाभिकाङ्क्षी ॥ तस्य भैषज्यम्-शिशिारमधुरस्निग्धक्रिया ।। ३ार्करया घृतमण्डेन वा। - गात्रयोः परिषेकं कुर्यात्% | “...” “”, ““” “...” “........ SAS SSAS SSAS SSAS SSASAS SS SS 0000 SS SS TTTT TT 0 S 0LLL S L SS TTTS 0000 TT TT TT CC 0 CCC 000 C AAAA AA S AAA S AAAASS || अहिंस्रामधुशियुकरवीरकरीरतकॉरीभद्रदारुलवणकिण्वातसीसर्षपांस्तिलांश्व समभागान्सूक्ष्मचूर्णीकृत्य क्षीरेण पाचयेत् । घृततेलवसाभिः सिद्धमह्य(माहृ)त्य मुखोष्णेन गात्राणि प्रलेपयेत् । द्विपञ्चमूलानि माषान्संकुठ्य यमकस्नेहे साधयित्वा सीधुं दधि च, तेनापि मुखोष्णेन गात्राणि प्रलेपयेत् । आढकीमधुशियुशणमूलकैरण्डानां बीजानि विश्वभेषजपृथ्वीकाबलातसीतिलसर्षपयवतण्डुलकुलत्थबदरबिल्वचूर्णानि समभागानि पाचयित्वा घृततैलवसाभिदध्ना सौवीरसुरामण्डैः सह। संयोज्य तत्राऽऽवापं रोहितपाठीनादीन्मत्स्यांश्छित्वा संकुठ्य स्थापयेत् । पञ्च। रात्रमामुतं महास्थाल्यां ततस्तमासवं पाचयित्षाsवतार्ये तस्योष्णेन गात्रriणप्रलेपयेत् । रालारास्रागोक्षुरकवासाकण्टकाकचूरोरुबूकाग्निमन्थपृष्टपण्र्यशुमती पाषाणभेदिकाबिल्वपाटलीयवातसीमधुककोलकुलत्थान्पाचयित्वा ततस्तं निष्क्वाथं द्विगुणेन तैलेन पाचयित्वा यष्टीमधुकगर्भ पापयेद्वारणम् । सांपैस्तैलदधीनि सुखेोष्णानि पृथक्समस्तानि वा पाययेत् । द्विपञ्चमूलं गृहीतं चैनं स्रिग्धेन भातुलुङ्गरसयुक्तैन रसेन भोजपेत् । स्नेहदानोक्तैनान्यतमेन वातप्रशमनेन स्नेहोपक्रमेणोपचरेत् । शशतिकेन(!) चास्य विधिना बस्तिकर्म कुर्यात् । यथोक्तबस्तिसिद्धिविधानेन वा बार्सेत दद्यात् । अथोदकपरिषेकोभ्यक्तपदित्य(?)लेपन

  • इतः परं द्वयोरप्यादर्शयोः केनचिन्मध्य एव “पित्तकफहृद्रोगचिकित्सा त्यक्ता(ब्रुटित) । ततो गात्ररोगेषु वाति(क)गात्रस्य निदानं त्यक्तम्(बृटितम्)' इति लिखितं दृश्यते ॥

& ख. °वा-र° | Yቕ