पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/341

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

* ३० पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगत्थाने संकरभागपिण्डोत्करिकोपनाहफालपाषाणकारीषाग्रिमांसस्वेदादिभिदिँधिवन्मर्दनोपेतस्य स्नेहपानभोजनबस्तिनस्पकर्मप्रयोगरसभोजनलशुनगुग्गुलुविधानोपयोमादिभिश्व न शान्तिर्रास्ति । श्वययुर्वेदना लिङ्गविशेषाणा प्रोतसंभजान्बहुवैकल्यमस्करांसगदेशादीनां च सततमुपलभ्यते । ततश्वास्य कर्म विधेयं भवति । तस्य सुयन्त्रितस्य(स्तर)रक्षारक्षितस्य , संनिहितस्थानश्ायनपानाशानोपपश्नस्य यथाविधि गजस्य रणजयतोपेतस्यं सर्वसंभृतसंस्कारस्य कुलपरिकरपरिवारितस्य सदृशपत्रविधानेन विज्ञातशरीरविधयेन(धानेन) दृष्टाsग्निपणिधानेनासंयूदृहस्यायुर्वेदविदा क्ोतेन विपश्चिता भिषजाऽग्निपणिधानं क्रियमाणं यथातुरकालमपदोषं भवति । अग्निर्हि दुष्प्रयुक्तो महता तापेन माणभिक्षा हस्तिनमापसादं प्रतियुनक्ति । स वेवं प्रज्ञावता तेन परीक्ष्यकारिणा प्रणिहितवता मयुक्तान्तरावगाहपङ्कपटलादापूरपति ! शोकस्तम्भकम्पपरिसर्वासुरणस्रायुक्षेपणसंकोचननमसोषणसूयेन स्थिरकठिनत्वादीनि वा परिद्यति । तत्राग्निदाहोपकरणान्येदंविधानि भवन्ति-अर्धचन्द्राकृतीनि जन्ताभिमण्डलानि(?) वृत्तानि सूक्ष्मा। हस्तिनः समीपे *कर्णारावेसनं कुर्यात् । अस्य पूजां कृत्वा निरग्निं च साग्निपणिधानं कुर्यात् । सर्पिषाऽभ्यज्य गात्रं श्वेतवर्णैरभिलाञ्छितँ: सम्यग्द्हति | भवन्ति चात्र श्लोकाः पत्निपादे(?) पनिहस्ते(?) नन्द्यावर्ताकृर्ति दहेत् । वर्धमानं च संदाने स्वस्तिकं वा निवेशयेत् । प्रोहे पत्राकृतिं कुर्याद्रसं(?)रोधजमालिग्येत (दिशेत्) । प्रतीकासांसफलकबाहुदेशेषु शक्तयः ॥ उत्कृष्टाष्ट्रीव्यापस्कारभागे चक्राकृतिर्भवेत् । अप्रिमार्ग भिषकुर्यात्परासु””गात्रवत् । पञ्चाङ्गुलप्रमाणातु कार्पमेवातिसंभवात् । अथैवै”मुरोरोधरेषादूध्र्वव्यवस्थितम् (?) । करणीयानि रायाजानुगी पञ्चाङ्कुलान्तरा । निःसंज्ञायाँ निराबाधा भवन्ति । निरुपद्रवाः । शिरास्राय्वस्थिधमनीसंधीनां नयने अपि । सम्यग्दहेन पिशितात्परतोऽग्निं न कारयेत् ।

  • ‘कर्मारावेशनं' इति भवेत् ।

१ क. °स्य सं° २ क. विज्ञातेन । ३ क. न । ४ क.ख. °या निराशया नेि° ॥ १ क. °हेन्मयेि पि° । حساسیتیاس--------------- امام محمایت مسحه حمام----------------------------------