पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/339

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

**6 . " عامة عنده " " ت بھیس بشہ سد، "罰T} sa " \{ o ు समभागानि पयसा पाचपेतियुक्तिः । : पैरिस्राव्य च तत्ाथं शर्कराचूर्णसंयुतम् ॥ पाययेद्वारणं राजन्संयुक्ते मधुकेन च । श्रीपर्णीमूलमधुकं तथा गन्धर्वहस्तकम् ॥ आरग्वधं मधूकानि कारृमर्पे च शताबरीम् । पयस्यां पृष्णिपर्णौ च मूलमिक्षुरकस्य च ॥ गभौतिक( मुंतं च ) समञ्जिष्ठं भव्यं पारावतानि च । काण्डशः कल्पयित्वा तु समान्येतानि पाचयेत् ॥ सुशीतं योजयेत्क्वाथं शर्कराचूर्णसंयुतम् । चतुर्णामथ गुल्मानां पूर्वोक्तानां महीपते ॥ व्यामिश्रलक्षणो ज्ञेयो गुल्मः स्यात्सांनिपातिकः । उत्कटत्वं तु दोषाणां यत्र यस्य प्रदृश्यते ॥ स्वकं चिकित्सितं तस्प यथायोगं विधीयते । रोगाणामथ तुल्यत्वात्कंमै कार्यं तु भेषज्ञे । संनिपातसमुत्थेsपि शिरोरोगस्तथैव च । इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने गुल्मो नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥ अथैकोनसप्ततितमोऽध्यायः ।।

  • अथातो हृद्रोगचिकित्सितं व्याख्यास्याम:' इति ह स्माssह भगवान्पा

ভঙ্কায়েঃ ৷ इह ललु भो हृद्रोगात्त्रिभिर्बोषैः संभवन्ति वातपित्तकफैः। तत्राssंवौ वातिकं हृद्रोर्ग वक्ष्याम:-तत्र व्यायामाद्यवायरुक्षकटुकषायभोजनादत्यशनाच्च वात: मऽपूितः माप्य इवयमनुपीड्य तिष्ठति हृद्रोगं जनयति ॥ ततो विजुम्भौंत भूमी परिवर्तते परिषीदति भूमिस्थश्च। दत्तो(?) भोजनाहार मभिलषति ॥ तस्यैवं निदानं दृष्ट्वा वातोपसृष्टहृदयस्य चिकित्सितुमुपक्रमेत-सामुद्रविडसुबविकायवक्षारोद्भिजरोमकसैन्धवघटोलवणसौवर्चलानि च प्रसन्नया सह संयोज्य १ क. °दनियु° । २ क. ख. परिश्राव्य ॥ ३ क. पृष्टिप° । ४ क. ख. कर्मकार्यस्तु ।