पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/338

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ मुक्माध्यायः ] हस्लायुर्वेदा । ११७ सक्रियः सनिदानश्च श्लेष्मगुष्म: माषक्ष्यते । यदा तु स्निग्धमधुरा वारणा भोज्यते विधा ॥ पललं दधि मत्स्याश्व क्षारमिक्षु गुडं नसा । औदकानां च सत्त्वानां मांसानामतिसेवनात् । अंव्यायामाश्च नागस्प गुल्मो भवति श्लेष्मजः । स विवर्णच्छविनाँगः सर्पिः इीतं न वेच्छति ॥ दुर्मैना गुरुदृष्टिश्च रोमेहर्षश्च जायते । शय्याभिनन्दी प्रध्याता भुतं चास्य नं पच्यते ॥ निरुहत्यल्पमल्पं च पुरीर्ष श्लेष्मणा वृतम् । हरिद्रां सुरसां निम्बं पाठां तेजोवतीं वचाम् ॥ राज्ञछृष्यं च सरसमेरण्डं च इातावरीम् । तकारीपत्रभङ्गांश्व समभागानि कारयेत् ॥ (*:कटूष्णतैलसंयुतं तं काथं प्रतिपाययेत् । । ठयाघ्री च नक्तमालं च मम्लकं बदराणि च । शियुबीजं कुलत्थं च चित्रकं हस्तिपिप्पलीम् । यवानी पञ्चमूले द्वे स्थाल्पामादाय पाचयेत् ॥ ) स्निग्धक्षारसमायुक्तं ते क्ाथं पाययेद्दिपम् । पत्रैर्वा चिरबिल्वस्य तैलं धीरो विपाचयेत् ॥ तत्तैलं गुल्मशान्त्यर्थं वारणं प्रतिपाययेत् । रसं तस्मै सैन्धवेन पिप्पलीमरिचानि च ॥ भोजनार्थेन पानेन वारणाय प्रदापयेत् ! वेणुषत्रं कुशं क्षारं तथा पाठां गलं तृणम् । कुलीरपादं यवसं करीरं च विपाचयेत् । उष्णाम्ललवणान्नित्यं कटुर्तीक्ष्णातिभोजनात् ॥ एतेस्तु लक्षणैर्विद्याद्रक्तगुल्मं चिकित्सकः । (*:सर्ज प्रियालमश्वत्थं मधुकं चन्दनं तथा ॥ तृवृतं च सुकर्ण च सहामौदुम्बरं तथा । तिन्दुकीमजशृङ्गी च शतावरी हरीतकीम् |l)

  • ‘धनुराकारमध्यस्थः पाठो भ्रष्टः कपुरूतकात् ॥

१ क. °मपादह° ॥ २ क. भक्तं । ३ क. तु ॥ ४ क. °चं तत्क्वाथं ।