पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/337

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ पालकाप्यमुनिविरचितो– [२ शुद्रसेनत्बाले” भोजनानि निषेवेत क्षिाण्यजस्लज्ञानि च । सततं सेवमानस्य द्विपस्यानियतात्मजः ॥ अतिमात्रं पदा वाsपि सेवितोस्ते तनुं न्वषः । घमोघ्वनः प्रयोगाच गुल्मो भवति पित्तजः । स पाण्डुर्विमना दते शिरोरू (?) भोजनं द्विपः । भ्रुश्ां संतप्तदेहश्च इीतमेवाभिनन्दति ॥ तृष्णातिमात्रं मूछा च विदाहश्वास्य जापते । भुक्तस्य परिणामे च वेदना बाधते गजम् ॥ विमुक्त भोजयेद्वेगैः शीतमस्य मुखायते । पित्तगुल्मान्तरं विद्याद्धिङ्गेरेतैर्मतङ्गजम् । उदारं वक्ष्यते कर्म पित्तगुल्मनिबर्हेणम् । उशीरं पद्मकं लोधं मञ्जिष्ठां रोहिणीं तथा ॥ हरीतर्की हरिद्रे द्वे सहदेवी ससारिवाम् । समान्येतानि सर्वाणि जर्जरीकृत्य पाचयेत् ॥ मत्स्यण्डिकासमायुक्तं वारणं प्रति पाययेत् । प्रियालानि मधूकानि सारिवां कदलीफलम् ॥ पाटर्ली पृष्णिपर्णी च भूनिम्बं च हरीतकीम् ! त्रिश्चन्मूलं मधूकं च तिन्दूकानि इातावरीम् । खर्जूरं जीरकं लोधं तथैवाssमलकानि च । सर्वाण्येतानि सलिले समभागानि पाचयेत् । स्रुपसश्नं ततः काथं पाययेच्छकैरान्वितम् ॥ पयोगर्भ मधुरकैः सर्वैः सर्पिर्विपाचयेत् । पित्तगुल्ममशान्त्यर्थं वारणं प्रति पापयेत् ॥ कपिञ्जलैर्मयूरैश्च लावैश्वापि सतित्तिरैः । सुसंस्कृतं रसं कृत्वा भोजयेद्वारणं ततः ॥ ’ *सामाकमम्छिपां च मृणालेष्वबिसानि च । आर्तवानि तु सर्वाणि यवसानि मद्ापयेत् ॥ एषां शर्करया युक्तस्तस्य ग्रासः प्रशस्यते । द्विपानां विधिरेष स्पापित्तगुल्मप्रणाशनः । % श्यामाक' इति भवेत्। { क्र, ख. “ताते त” । ९ क. ख, धर्माधनः ।। ९ क. ख, भकिल ।