पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/336

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ गुष्माध्यायः।] ।। इस्लायुर्वेदः । ३३९ पुरीषमुत्सृजेचैनं सां पश्वादपि लक्ष्यते । तस्याऽऽनार्हं छजेत्” “कोष्ठवायुर्भ्रमत्र्यति ॥ गर्जत्यपि मन्दमन्दं वृष्टिकाले यथा घनः । प्रमेहति पसक्तं च विमनाः संकुचत्यपि ॥ स्तम्भमाश्रित्य विष्टब्धः स्थूलं च श्वसिति द्विपः । प्रमेहे चापि विच्छिन्नं गलमूध्र्वमुदस्पति ॥ इत्येतैर्लक्षणैर्जुष्टो वातगुल्मातुरो द्विपः । पूतीकं चित्रकं दैन्तीं गण्डीरं सुवहां वचाम् ॥ पिप्पलीं सैधवं पाठां तृवृत्कुष्ठं महौषधम् । कुलत्थांश्च यवांश्चैव समभागान्प्रपेषयेत् । तैलं ने (लेन) मुरया वाऽपि सक्तायां पापयेद्विपम् । गण्डीरं चविकं श्यामां द्रवन्तीं सुरसां वचाम् ॥ पिप्पलीं मरिचं चैव सलिलेन विपाचयेत् । वस्त्रपूतं तु तं काथं सकुष्ठं लवणान्वितम् ॥ तत्प्रातः पाययेन्नागं मेरेयेणाभिमूर्छितम् । रोहिषं पञ्चमूले द्वे वर्षाभूर्वृश्विकालिका ॥ वमुको बशिरथैव क्षमुन () कायपेजले। सकृष्णलवणं क्वाथं तथा वस्रपरेिखुतम् ॥ सुरया मूर्छितं नागं यातंरुण्या(?)प्रपाययेत् । मधुशिशु च गण्डीरं चित्रकं बदराणि च ॥ यवान्नवान्कुलत्थाश्व पञ्चमूलानि पाचयेत् । काथेन सहितं तस्य अवगाहं च कारयेत् ॥ दशोत्तरं सलवणं( स्रिग्धं )वारणं प्रतिपाययेत् । मृदुशाख्योनिं चैद् रसेन सह भोजयेत् ॥ - क्रियाः सर्वाश्व नागस्य स्निग्धाभ्यक्तस्य कार्येत् ! विधिनाऽनेन नागस्य वातगुरुमः मशामूपति । सक्रियः सनिदानश्च पित्तगुल्मः प्रवक्ष्यते । अम्लोष्णकटुतीक्ष्णानि क्षाराणि च यदा द्विपः ॥ १ ख. सानेोपश्वापि ॥ २ क. कोष्ठे वा° ॥ ३ क. °त्यपि ॥ ग° । । ४ क. दन्ते ॥ १ क. च ॥ ६ क. ख. °रिश्रुतम् ।। ७ क. °तरूण्याप्रद्यपा°॥ ८ क. ख. °ते । आम्ली° ॥