पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/335

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

* ३२४ पालकाप्ययुनिश्रािवतो- [२शत्रोपत्रे व्याधिश्व प्रशमं याति योगैरेभिर्नरेश्वर । इत्येवमतियातस्तु यो कुर्दोषेण जायते ॥ तस्मात्स्रुग्राप(!) मातङ्गो तदेव ( न देयः ) पृथिवीपते ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थानेऽतियातो नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥ अथाष्टषष्ठितमोऽध्यायः ।। रोमपादो महातेजाः प्रणम्य शिरसा ध्रुचिः । पालकाप्यं मुनिवरं विनयात्परिपृच्छति ॥ गुल्माः पञ्च मुनिश्रेष्ठ ध्यारयो(?)”“” । पूर्व प्रोक्ता भगवता नामतो रोगसंग्रहे ॥ समुत्थानं च रूपं च तेषां विस्तरतो मम । चिकित्सां चानुपूर्वेण भगवन्वनुमर्हसि ॥ एवं पृष्ठः स भगवान्पालकाप्यस्ततोऽब्रवीत् । शृणुष्वैवं महाराज प्रसन्नेनान्तरात्मना ॥ गुल्माः पञ्च महाराज ये मोक्ताः संग्रहे मया । तेषां निदानयुत्पत्ति चिकित्सां च प्रैचक्षते ॥ बातात्कफात्पित्ताचैव शोणितादपि केवलात् । जायन्ते दन्तिनां गुल्माः संनिपाताश्च पञ्चमः ॥ स्रिग्धभक्तेश्व मैसैर्वा यदा नागो निराकृतः । बस्तिभागाच्छयान्नाभे रसन्नानि(?) लभेत्पुनः । कटुतिक्तकषायाणां रसानां चातिसेवनात् । शुष्काणि च यद्वा नागो यवसानि च भोजयेत् ॥ * विद्यात्तद्वा तदुत्पत्ति” “པ༠༠༠༠༠༠ བས༠༠ ༠༠༠༠ ༠༠༠༠ “༠༠ ། अल्पतेजोश्रदानाद्रां(द्वा) सहसा कुप्यतेऽनिलः । स तस्प जनपेहुल्मं समन्तादृक्पाँश्रितः । १ क. भवान्वै वकु° ॥ ९ क. प्रचक्ष्वते । ख. प्रचक्ष्यते ॥ ३ क. मांसैश्च । ४ ख. °भेत् ॥ क° ॥ १ क, ख. °यासृतः । i