पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/332

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-५* ।ङ्गोणींशोकाध्यायः ] ईंीयुर्वेद*॥.. ३९१ तस्षास्थिभिः स्वेमिमं विदृध्यान्मूत्रेश्च वक्ष्यामि निबोध तन्मे ॥ वराहमेषाविखराचगोजान्यस्थीनि युक्तानि तु माहिषेण ॥ चूर्णे तिलानामपि वात्र दद्यात्स्वेदं यथावद्विदधीत वैद्यः । स पञ्चमूलेरपि संविद्ध्यात्स्वेदं तु नाड्या विधिवद्यथोक्तम् । तें प्रच्छयेद्वा यदि शस्रसाध्यं संप्रच्छय चापि प्रतिचूर्णयेच्च ॥ गृह्णस्य धूमो लवणानि पश्च तथा हरिद्रे कटुरोहिणी च ॥ ““ “नागस्प च चूर्णनं हि भूयः प्रलिझे शृणु भेषजानि । पत्राणि चार्कस्य मुवचैिका च तिला वचाः स्युः कटुरोहिणी च ॥ कुष्ठं घृतं चित्रकसैन्धवं च यंवाश्च लेपो गजमूत्रमिश्रः । शिग्रेोश्व मूलं लथुनानि कुष्ठं” “....” “... “ ll ”क्षारा गर्मन्तिकाक्षारमथापि माषान् । विपाच्य मूत्रे करिण: प्रलिम्पेद्घृतेन पूर्वे श्वयथुं प्रलिप्तम् । काकादनां चातिविषां हरिद्रे शतावरीं नागबलां सकुष्ठाम् । करश्नबीजानि सुविचैिकां च भद्राश्च (?) दारु प्रपुनाडबीजम् ॥ किरातकन्दं गजकर्णपैर्णमूलानि मूत्रेण गजस्य पिष्ट्वा । घृतेन पूर्वे श्वयथु पलिप्य तत: पलेपः कफनाशानोऽयम् । निम्बं सकुष्ठं लशुनं वचां च गण्डीरमूलं गजकर्णमूलम् । बीजानि शिग्रेोः मुवहां हरिद्रे पूतीकमूलं कटुरोहिणीं च ॥ तेजोवतीतां(?) लवणानि पश्च मूत्रेण सर्वे विधिवश्च तत्पचेत् । आवापमत्रं दधिमस्तु दद्यान्मुस्तां वचां लाङ्गलिकीं विशालाम् ॥ किर्लासिमूलान्पथ मोरटं च पिप्पल्य “” “पलां च । क्षीरं च किण्वं च वसिां घृतं च मत्स्यांश्च तैलं च समं विपाचय ॥ दर्वीप्रलेपं विधिवद्विपाच्य प्रलिप्य वत्रैरुपनाहपेच्च । अर्कस्य पत्रैः करिकर्णेपर्णैः संग्राह्वयेचाssविकचर्मणा च ॥ द्रोणीक एतेन कृतप्रदेहः क्षिप्रं प्रणाशं द्विरदस्य याति । न्पोऽपि पः स्याच्छुयथुः शरीरे नागस्य शीघ्रं विजयं षपाति । ज्योतिष्मती चातिविषा विडङ्गपाठाश्वगन्धा मधुकं वचा च । मुस्तं वयःस्थामथ देवदारु लोमुं (?) सतेजोवति चित्रकं च । गवेधुकां चापि तथा विद्ध्पात्कुष्ठं हरिद्रां सरलं शुकास्यम् ॥ रोहिण्यशोकौ च जलेन कृत्वा क्ाथं यथावत्परिमूत्रणं तंत् । १ ख. यथा च ॥ २ क. °पर्णीमू° । ३ क. *लपिमू° । ४ क. तत्परिक्षै°। ሄፃ