पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/331

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० • r?ఢా पालकाप्यमुनिक्रौिंथतो- [९क्षुद्ररोगछाने उष्णेsतिकर्मव्यापामाच्ष्ट्रमाद्रक्त प्रकुप्यति । उरोद्रोष्पाधितं शोकं जनपेद्रक्तसंभवम् । ततोऽतिरक्तः स भवेद्विदहेत्पैतिको यथा । स महाव्योष्णरुदनैः पाकमाशु नियच्छति ॥ तस्याम्निग्धं मृदु लघु शीतं मधुरमेव च । भोजनं पूज्यते नित्यं न चोष्णाम्लनिषेवणम् ॥ तिन्दुकैर्वोरुसर्जानां पलाशोदुम्बरस्य च । त्वचः क्षीरेण पिष्ठाश्च(?) नाभिस्तस्य पलेपनम् ॥ एषामेव त्वचः सम्यक्क्षणं तोये विपाचयेत् । द्वात्रिंशद्गुणमादाप कथितार्ध च संहरेत् ॥ निक्काथेन ततस्तेन घृतं धीरो विपाचयेत् । ततः स्नेहावशेषं तु पानं घ्नक्षणमेव च । श्वयथोर्वर्धमानस्य कार्य शोणिर्तमोक्षणम् । निर्दोषं शोणूितं दृष्टा पूर्वोक्त प्रतिचूर्णना ॥ पूर्वोक्तैश्च गुणेश्वास्य पच्छितस्यातिलेपनम् । अधिष्ठानं भवेद्रक्त श्वयथूनां नराधिप ॥ रक्तस्योपद्रवा ज्ञेया वातपित्तकंफान्त्रयः । तस्मात्सर्वेषु शोथेषु शास्तं शोणितमोक्षणम् ॥ एष वै रक्तजः प्रोक्तो वारणानां नराधिप । इत्येष राजेन्द्र चतुर्विधस्ते द्रोणीकसंज्ञः श्वयथुर्मेयोक्त: ॥ अतः परं संशृणु संनिपतिपकोपजं कष्ठतरं यथावत् ॥ वातः कफः पित्तमथापि रक्तं दोषाः क्रमेणोपचिता गजस्य ॥ वातेन कोष्ठादुरसि प्रपन्ना द्रोणीकसंज्ञं जनयन्ति शोफम् ॥ त्वचं समाश्रित्य विवर्धमानः करोति पीडां महतीं गजस्य ॥ सोऽश्माभकण्डूपिटकाचितश्व पाकं कदाचित्समुपैति मोहात् ॥ उत्पश्रमात्रं किल तं चिकित्सेदुपेक्षितः पाणहरः स कालात् ॥ शोफेषु सर्वेषु च या मयोक्ता क्रिया तया साधयितुं यतेत ॥ कफानिलाभ्यामुरसि स्तने वा“” “ “ “” “ “ ॥ ” “ ” ” “यदि जायते वै द्रोणीकसंज्ञः श्वयथुर्गजस्य ॥ १ क. ख. °द्विदह्ये पैति° । २ क. °णैरस्य । ३ क. °पातात्प्रको° ४ क.

  • मानाः कुर्वन्ति पो” ।