पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/330

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ द्रोणीकाध्यायः ] इस्लायुर्वेदः । । ३१९ घृतेन पूर्वमभ्यक्ते दद्यात्संस्वेदनं गजे । (*द्रोणीं विषा)मतिविषां मुवहां तालपत्रिकाम् ॥ कोशातकीं लौङ्गलकी चित्रकं हस्तिकर्णिकम् । शृङ्गवेर्र हरिद्र च कल्र्कापिष्ठानि कारयेत् । हस्तिमूत्रेण संमृष्टं मुखोष्णं स्यात्प्रलेपनम् । कुष्ठं चातिविषां चैव तगरं देवदारु च ॥ स्वर्जितांशुमतीं चैव हरिद्रां चित्रकं तथा । ●●●● 够德峰拳 ●翻穆翻 ●●●鲁 “बीजां सैन्धवं g समाहरेत् ll हस्तिमूत्रेण पिष्टानि प्रदेहँ तस्य कारपेत् । पुननैवे त्रिकटुकं विडङ्गान्यथ सैन्धवम् ॥ तीक्ष्णगन्धां हरिद्रे द्वे करवीरं सचित्रकम् । पीषपेद्भस्तमूत्रेण मूलं वरुणकस्य च । सुखोष्णं घृतसंयुक्तं मदेहं तस्य कारयेत् ।।. पत्रैर्निम्बपटोलाभ्यां मुद्गयूषं विपाचयेत् ॥ ततः शाल्पोदनं तेन भोजयेद्वारणं भिषक् । विद्धिश्च यदा तस्य कार्यं शोणितमोक्षणम् । निर्दोषं शोणितं दृष्ट्वा शोफं तं प्रति चूर्णयेत् । कटुरोहिणीपिप्पल्या कुशसैन्धवसर्षपैः ॥ स एव भूयो मांसेन मेदसा वा पदा भवेत् । पदाsतिकठिनो राजन्कृच्छ्रसाध्यश्च जायते ॥ ततस्तं स्वेदनाभ्यङ्गैर्स्तैलपानेः ममर्दनैः । पानलेपनयोगैश्च पथोक्तैः समुपाचरेत् ॥ तीक्ष्णैः कषायैः कटुकैस्तैर्लस्य च निषेवणैः । व्यापामैर्दोषहरणैः शोफमेवं जपेत्कफात् ॥ द्रोणौकाये तु भिन्नायां शोधनानि प्रदापयेत् । द्विव्रणीये यथोक्तानि तैलानि च विपाचयेत् ॥ इत्येष कफजः मोक्तो वक्ष्यते शोणितात्मकः । क्षेौरतीक्ष्णाम्ललवणैराहारैर्भोज्यते यदा ॥

  • धनुराकारमध्यस्थेो नास्ति पाठः खपुस्तके । १ क. पूर्णम° । २ क. तुगलकीं । ३ क. °येद्वत्समू°। ४ ख. “स्तैलं पा°। ९ क, ख. °याम्बुभि१ ॥ ६ क. द्वित्रणीयो । ७ क. क्षारं ती° ॥