पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/328

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ द्रोणीकाध्यायः ] हस्त्यायुर्वेदः ॥“ ३ १७ तस्य व्याधेश्चिकित्सां च लक्षणं संप्रचक्ष्व मे । ततः मोवाच भगवान्पालकाप्पो महामुनिः ॥ वातात्पित्तात्कफाद्रक्तात्संनिपातात्तथैव च । द्रोणोकशोफो विज्ञेयो जठरे पश्चधा नृप । निदानानि पृथक्तस्य चिकित्सां च प्रचक्ष्यते । तत्राssदो वातिकस्तावच्छृयथुः संप्रवर्तेते ॥ व्यायामाच्च व्यवायाच्च रूक्षादपि च भोजनात् । तथा बन्धाच्च विविधादतिशीतेन वा तथा ॥ शकृन्मूत्रोपरोधाच्च दु:स्थानाद्वा तथा पुनः । उदरे मारुतः शोफं जनयेत्तस्य हस्तिनः । ३ाोफाभिभूतश्च भ्रुशं भ्रममाप्नोति वारणः । चञ्चलो मृदुभूतश्च चिरात्पाकं न गच्छति । विविधं स्वभावाद्वातात्” ” “” । श्वयथुः स्यात्स वेिषमस्त्वग्रतो झनवस्थितः । मालतीं मुरसां वंशं (*:पाटलां) काटरूषकम् । अर्के मधूकं तकॉरीं तिलपिष्टं च पाययेत् ॥ नाडीस्वेदो घृताक्तस्य **** а в ее * * * * оффф ее о ф * * * * | **** е в в еф е в а ('वसाया) नाडीस्वेदो विधीयते ॥ तण्डुलानतसीं किण्वं दध्यम्लेन विपाचयेत् । रात्रिपर्युषितं इीतं पदेहं तस्य कारयेत् । साकपणाँ “ स्वरां” वसां तैलं घृतं दधि । जलजानां च सत्त्वानां मेदो मांसं च पाययेत् । स्वभ्यतं सर्पिषा शोफं मुखोष्णं तं प्रलेपयेत् । स्योनार्क पाटर्ली बिल्र्व काश्मर्य वेणुपत्रिकाम् । आरग्वधं कुवेराक्षीं मेषशृङ्गों ससैन्धवीम् । सुवहां तालपत्रीं च सूक्ष्मपेिष्टानि कारयेत् । (ॐमुखोषणं सघृतं चैव प्रदेहस्तस्य युज्यते । ° खपुस्तके त्रुटितम् । कपुस्तके नाति । ¥ धनुराकारमध्यस्थाः लोकाधी न कपुस्तके । क. तस व्याधिचिकि° । ९ क. घृताम्यक्त ॥ ३ क. सखरां ।