पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/326

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ ५ भकप्राप्तोपरुद्धाध्यायः ] ’ इस्स्वायुर्वेदः । ३१९ प्रदीपयेत्तु नागस्य तस्य मध्ये हुताशनः । इन्दुराकाशमास्थाय यथा दीपस्तथाऽम्भसः ॥ तिष्ठतिष्ठमितो(?)दीप्ताँस्तथा बलिनमम्भसि । गजानां नाभिमध्ये तु यवमात्रोऽवतिष्ठते ॥ हृस्वकायेषु सान्येषु तिधेत्रुटिप्रमाणतः । कृमिकीटपतङ्गेषु वद्धिमात्रोऽवतिष्ठते । सूपेौ दिवि यथा तिष्ठंस्तेजोयुक्तैर्गभस्तिभिः । विशोषयति सर्वाणि पल्वलानि सरांसि च ॥ तद्वद्गजानां सॆभुक्तं जठरो नाभिमाश्रितः । मेषुश्चै(?)क्षिप्रमादत्ते सूर्यकान्तो मणिर्यथा ॥ दृन्तिनां भोजनं दत्तं नानाद्र5यसमायुतम् । क्षिप्रं सम्यक्प्रति तेजोधातुसमायुतः ॥ जाठरो जलसंभूतस्तद्गतिस्तत्परायणः ।। .. दीप्लेश्व करणा(त्)कोछे सलिलेन च पूरयेत् ॥ अप्रिसोमात्मकै सर्व जगत्स्थावरजङ्गमम् । अग्निसोमात्मको राजन्दृन्तिनां च चतुर्विध: ॥ सूर्यात्मकानि पात्रीणि(?)पस्मात्सोमात्मकानि च । (?)संहत्यान्सनै तस्मात्साण्डाणि न खादति ॥ चिकित्सेद्यस्नु सीदन्र्त विषर्य चापि दन्तिनाम् । आयुर्वेदाभियोगेन स वै राज्ञां चिकित्सकः ॥ उक्तग्रासोपरुद्धस्य लक्षणं संप्रवक्ष्यते । वारणानां पुरा राजन्पथावदनुपूर्वशः ॥ मधुराभोजना नित्यमव्यापामास्तथैव च । मृत्तिकाभक्षणाद्वाऽपि जलदोषेण वा पुनः । विदग्धभोजनाद्वाऽपि रात्रौ जागरणेन वा । जीर्णाजीर्णाइानाद्वाsपि सततं पृथिवीपते ॥ हृदये श्लेष्मणा दिग्धे नाभिनन्दति भोजनम् । पित्तं च तनुतां याति ग्रह्णी चास्प हीयते ॥ १ क. °दीपं तत्र ना° । २ क. संयुतं ।। ३ क. जील्मुनिल्म्वश° ।