पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/324

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घृतमण्डेन संयुक्तं धूपयेत ततः पिबेत् ॥ भार्गीमूलं च मधुकं षष्टिकाश्नं कुटश्नटम् । श्रुद्धाभ्रामलकैः सिद्धान्मधुसर्पिःसमन्वितम्। पिप्पलीशृङ्गवेराभ्यां भुक्त्वा संपद्यने सुखी ॥ अङ्कोल्लचिरबिल्वाभ्यां रस्रो वैशेषिको भवेत् । अवगौहविषेकं च वर्जयेच्च विशेषत: ॥ इत्येतत्कर्णरोगस्य सनिदानं चिकित्सितम् ॥ (४:पृच्छते रोमपादाय पालकाप्येन कीर्तितम् ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने कर्णरोगो नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥ अथ चतुःषष्टितमोऽध्यायः ।। अभक्तच्छन्दिनो राजन्सनिदानं चिकित्सितम्) । नागस्प संप्रवक्ष्यामि तन्मे निगदतः शृणु ॥ वातेन सहितः श्लेष्मा हृदये संपधावति । आमाश्ायं च मन्यन्ते पूरयित्वाऽवतिष्ठते । कफेन बद्धहृद्यः कुवलं पल्छवं तृणम् । अरोचमानं कृच्छ्रेण किंचिद्श्नाति वारणः । तस्य तेनाभिभूतस्य चिकित्सा संर्पवक्ष्यते । तस्याssसवं प्रसन्नां वा मैरेयं चापि पाययेत् ॥ हिकुना पश्चलवणैर्युक्तं त्रिकटुकेन वा । बचां हरिद्रे लथुनुं पिप्पल्यौ मरिचानि च । सपश्चलवणांस्तस्मै कवलान्संप्रदापयेत् । तेजोवती त्रिकटुकं तथैव कटुरोहिणीम् ॥ मधुना सह संयोज्य कक्लान्प्रतिभोजपेत् । चित्रकं सर्षपं ঞ্জি त्रिफला बदराणि च ॥ हरिद्रे शिायुबीजं च करञ्जबीजमेव च ।

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥ f ‘धमन्यन्तं' इति स्यात् । १ क. धूमयेत । २ क, ख. °गाहाविसेकं ।। ३ क. °प्रचक्षते । Ye