पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/322

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ ६ कर्णरोगाध्यायः ] इस्लायुर्वेदः । । ३११ ।। कासैन्धवलवणयवक्षारतिन्तिडीकशिरीषकर्णिकारबर्बरफणिजकशङ्खिनीदारुहरिद्राश्चैकतः कृत्वा समभागेरुपक्रमेत । एतेषां कषायैः पक्षाल्य कल्कैः प्रलेपनं कुर्यात् । चूर्णैस्तु प्रतिसारयेत् । एतेषामेव विकेशिकावर्ती च यथायोगं विद्ध्यात् । ततश्चाभ्यन्तरं रुधिरं विसर्पवत्परिस्रावयेत् । (* ग्रन्थि चेत्कुरुते कृमिः पशूनामिव कुकुटकं सस्रे(शास्रे)ण, विद्ध्वा निष्कृष्य कृमिघ्नैश्च कषायैः प्रक्षाल्य प्रलेपयेत् । ) । कृमिकोष्ठप्रयुतं सकवलान्दद्यात् ॥ तत्र श्लोका: कषायैः कटुकैस्तितैलेवणैः पानभोजनैः । कर्णजान्वालजांश्चैव चिकित्सेतु कृमीन्भिषक् ॥ प्रायेण श्लेष्मप्रभवा गजानां ज्ञेयास्तु रोमॅक्रिमयः शरीरे । कार्यः प्रयत्नः पश्ामार्थेमेषामुपेक्षिता: प्राणहरा भवन्ति ॥ इति श्रीपालकाप्ये हस्त्पायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने कर्णेवालकुमिनांम द्विषष्टितमोऽध्यायः ॥ ६२ ॥ अथ त्रिषष्टितमोऽध्यायः ।। अड्रेन पृष्ट भगवान्कर्णरोगमुवाच ह । अस्य रोगस्य विज्ञानं चिकित्सां च यथाक्रमात् । नै सूतः सहसाssदते तथा शीर्षविरेचने ॥ कर्णौ वां मृद्यतेऽत्यर्थं श्रोतसो: कीटवेशनात् । जलं वा(न)पविशति हन्यते चातिमात्रतः । अंभिघातेन शिरस: कर्णरोगः प्रवर्तते । ऊर्ध्वं प्रकुपितो वायुः श्रोतसि प्रतिपद्यते । श्लेष्मशोणितमादाय कणैों नागस्य पीडयेत् ॥ शरैरागन्तुजेक्षॆषैर्यदा कर्णोऽस्य दुष्यति ॥ तेनास्य तुमुलो वपाधिः कर्णजः संप्रवर्तते । तस्येमानि तु रूपाणि वारणस्य निबोध मे ॥ संजिघ्रति पवमति कर्णेस्त्रोतःस्वभीक्ष्णश: ll क धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके । ' कृमिकेप्टेोपयुक्तान् इति स्यात् । - १ क. ख. °मकृम° ॥ २ क. ख. नस्ततः ॥ ३ क. वाममृते? ॥ ४ क. अतिघा° ।