पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/321

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ቆየ • पालकाप्ययुनिविरचितो- [२ शुद्ररोगत्तमाने पाययेन्मुद्गयूषं च योपाल:(?)सह संस्कृताम् । काशं कुशं पोटगलं यवसार्थ प्रदापयेत् ॥ इति श्लेष्मप्रभिन्नस्य चिकित्सा संप्रकीर्तिता । प्रभेढ़े रक्तजे राजन्प्रतीकारः प्रवक्ष्यते ॥ यदुक्तं पैत्तिके स्रोवे तत्सर्व संप्रयोजयेत् । श्लेष्मिकस्य तु योगं हि कल्ये नागस्य कारयेत् ॥ पैत्तिकस्य तु यत्कर्म मध्याह्रै तत्समाहरेत् । वातिकस्य तु यत्पोक्तं सायाह्ने तत्प्रयोजयेत् । लवणानि च सर्वाणि पिप्पल्यो मरिचानि च । शृङ्गवेरं च संहृत्य सूक्ष्मचूर्णानि कारयेत् । संनिपातसमुत्थाने श्रेष्ठमेतच्चिकित्सितम् । इत्यब्रवीत्पालकाप्पो राज्ञाऽङ्गेन पचेदितः । इति श्रीपालकाप्ये हस्त्पायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने मभिश्नो नामैकषष्टितमोऽध्यायः ॥ ६१ ॥ अथ द्विषष्टितमोऽध्यापः । ‘अथातः कर्णवालजानां कृमीणां निदानं चिकित्सितं च व्यारूपास्पाम:' इति ह स्माssह भगवान्पालकाप्य: इह खलु भो हस्तिनां केशाग्रसूक्ष्माः कण्टकैमुरुवा” “ एणन्पूर्वाः(?)त्वङ्मांसशोणितं भक्षयन्ति । इयामा वक्षाः श्वेता रक्ता राजीव(म)न्तश्चित्राः इाबलाः कर्णजा बालजाश्च कृमयः संभवन्ति । तेषां कृमिभिरुपसृष्टानां लूक्षणम्-परिशीर्पन्ते कर्णाग्राणि ।*तेःपरिमूलाप्रेषु चंला भेक्षयन्ति । परिशीर्यन्ते वालाः। तत्र साध्या ये परिस्रवन्ति' । शेषास्त्वसाध्या: [ अधैर्षा विकिसितयुपदेक्ष्यामा-अङ्गराजोत्तम"कर्णीविडङ्गकिण्वर्बेचैभाशोंमाद्रं कुष्ठनिम्बसुरसकाकादनीकाकतिन्दुकीकाकमाचीकरवीरसर्षपवर्णाजि • ते" ति स्यात्। अत्र “इति बुद्धिचे खपुखके।" अङ्गराजोत्तमक'णी' इत्थं त्रुटिचिहं खपुस्तके । $ खपुस्तके किण्व ४ वच इत्थं त्रुटिचिहं दृश्यते । १ क, ख. श्रावे ॥ २ क. °कसुखाष्णान्पू” । ६ क. ख. वला ॥ ४ क. ख, भक्ष्यति । 蘇